Sanskrit edit

Etymology edit

From ताम्र (tāmra). Alternatively, from a Dravidian source: compare Tamil தாமரை (tāmarai), Telugu తామర (tāmara), Malayalam താമര (tāmara), Kannada ತಾವರೆ (tāvare).

Pronunciation edit

Noun edit

तामरस (tāmarasá) stemn

  1. red lotus

Declension edit

Neuter a-stem declension of तामरस (tāmarasá)
Singular Dual Plural
Nominative तामरसम्
tāmarasám
तामरसे
tāmarasé
तामरसानि / तामरसा¹
tāmarasā́ni / tāmarasā́¹
Vocative तामरस
tā́marasa
तामरसे
tā́marase
तामरसानि / तामरसा¹
tā́marasāni / tā́marasā¹
Accusative तामरसम्
tāmarasám
तामरसे
tāmarasé
तामरसानि / तामरसा¹
tāmarasā́ni / tāmarasā́¹
Instrumental तामरसेन
tāmaraséna
तामरसाभ्याम्
tāmarasā́bhyām
तामरसैः / तामरसेभिः¹
tāmarasaíḥ / tāmarasébhiḥ¹
Dative तामरसाय
tāmarasā́ya
तामरसाभ्याम्
tāmarasā́bhyām
तामरसेभ्यः
tāmarasébhyaḥ
Ablative तामरसात्
tāmarasā́t
तामरसाभ्याम्
tāmarasā́bhyām
तामरसेभ्यः
tāmarasébhyaḥ
Genitive तामरसस्य
tāmarasásya
तामरसयोः
tāmarasáyoḥ
तामरसानाम्
tāmarasā́nām
Locative तामरसे
tāmarasé
तामरसयोः
tāmarasáyoḥ
तामरसेषु
tāmaraséṣu
Notes
  • ¹Vedic

Descendants edit

  • Prakrit: 𑀢𑀸𑀫𑀭𑀲 (tāmarasa)

References edit