Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *tr̥Hnás, from Proto-Indo-Iranian *tr̥Hnás, from Proto-Indo-European *tr̥h₂-nó-s (crossed over).

Pronunciation edit

Participle edit

तीर्ण (tīrṇa) (root तॄ)

  1. past passive participle of तॄ (tṝ); crossed, spread, surpassed, fulfilled

Noun edit

तीर्ण (tīrṇa) stem? (root तॄ)

  1. one who has crossed, gone over, got through, escaped

Declension edit

Masculine a-stem declension of तीर्ण (tīrṇá)
Singular Dual Plural
Nominative तीर्णः
tīrṇáḥ
तीर्णौ / तीर्णा¹
tīrṇaú / tīrṇā́¹
तीर्णाः / तीर्णासः¹
tīrṇā́ḥ / tīrṇā́saḥ¹
Vocative तीर्ण
tī́rṇa
तीर्णौ / तीर्णा¹
tī́rṇau / tī́rṇā¹
तीर्णाः / तीर्णासः¹
tī́rṇāḥ / tī́rṇāsaḥ¹
Accusative तीर्णम्
tīrṇám
तीर्णौ / तीर्णा¹
tīrṇaú / tīrṇā́¹
तीर्णान्
tīrṇā́n
Instrumental तीर्णेन
tīrṇéna
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णैः / तीर्णेभिः¹
tīrṇaíḥ / tīrṇébhiḥ¹
Dative तीर्णाय
tīrṇā́ya
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णेभ्यः
tīrṇébhyaḥ
Ablative तीर्णात्
tīrṇā́t
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णेभ्यः
tīrṇébhyaḥ
Genitive तीर्णस्य
tīrṇásya
तीर्णयोः
tīrṇáyoḥ
तीर्णानाम्
tīrṇā́nām
Locative तीर्णे
tīrṇé
तीर्णयोः
tīrṇáyoḥ
तीर्णेषु
tīrṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तीर्णा (tīrṇā́)
Singular Dual Plural
Nominative तीर्णा
tīrṇā́
तीर्णे
tīrṇé
तीर्णाः
tīrṇā́ḥ
Vocative तीर्णे
tī́rṇe
तीर्णे
tī́rṇe
तीर्णाः
tī́rṇāḥ
Accusative तीर्णाम्
tīrṇā́m
तीर्णे
tīrṇé
तीर्णाः
tīrṇā́ḥ
Instrumental तीर्णया / तीर्णा¹
tīrṇáyā / tīrṇā́¹
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णाभिः
tīrṇā́bhiḥ
Dative तीर्णायै
tīrṇā́yai
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णाभ्यः
tīrṇā́bhyaḥ
Ablative तीर्णायाः / तीर्णायै²
tīrṇā́yāḥ / tīrṇā́yai²
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णाभ्यः
tīrṇā́bhyaḥ
Genitive तीर्णायाः / तीर्णायै²
tīrṇā́yāḥ / tīrṇā́yai²
तीर्णयोः
tīrṇáyoḥ
तीर्णानाम्
tīrṇā́nām
Locative तीर्णायाम्
tīrṇā́yām
तीर्णयोः
tīrṇáyoḥ
तीर्णासु
tīrṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तीर्ण (tīrṇá)
Singular Dual Plural
Nominative तीर्णम्
tīrṇám
तीर्णे
tīrṇé
तीर्णानि / तीर्णा¹
tīrṇā́ni / tīrṇā́¹
Vocative तीर्ण
tī́rṇa
तीर्णे
tī́rṇe
तीर्णानि / तीर्णा¹
tī́rṇāni / tī́rṇā¹
Accusative तीर्णम्
tīrṇám
तीर्णे
tīrṇé
तीर्णानि / तीर्णा¹
tīrṇā́ni / tīrṇā́¹
Instrumental तीर्णेन
tīrṇéna
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णैः / तीर्णेभिः¹
tīrṇaíḥ / tīrṇébhiḥ¹
Dative तीर्णाय
tīrṇā́ya
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णेभ्यः
tīrṇébhyaḥ
Ablative तीर्णात्
tīrṇā́t
तीर्णाभ्याम्
tīrṇā́bhyām
तीर्णेभ्यः
tīrṇébhyaḥ
Genitive तीर्णस्य
tīrṇásya
तीर्णयोः
tīrṇáyoḥ
तीर्णानाम्
tīrṇā́nām
Locative तीर्णे
tīrṇé
तीर्णयोः
tīrṇáyoḥ
तीर्णेषु
tīrṇéṣu
Notes
  • ¹Vedic

Descendants edit

  • Prakrit: 𑀢𑀺𑀡𑁆𑀡 (tiṇṇa)

References edit