त्यक्ष्यति

Sanskrit edit

Pronunciation edit

Verb edit

त्यक्ष्यति (tyakṣyáti) third-singular present indicative (root त्यज्, future)

  1. third-person future of त्यज् (tyaj)

Conjugation edit

Future: त्यक्ष्यति (tyakṣyáti), त्यक्ष्यते (tyakṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third त्यक्ष्यति
tyakṣyáti
त्यक्ष्यतः
tyakṣyátaḥ
त्यक्ष्यन्ति
tyakṣyánti
त्यक्ष्यते
tyakṣyáte
त्यक्ष्येते
tyakṣyéte
त्यक्ष्यन्ते
tyakṣyánte
Second त्यक्ष्यसि
tyakṣyási
त्यक्ष्यथः
tyakṣyáthaḥ
त्यक्ष्यथ
tyakṣyátha
त्यक्ष्यसे
tyakṣyáse
त्यक्ष्येथे
tyakṣyéthe
त्यक्ष्यध्वे
tyakṣyádhve
First त्यक्ष्यामि
tyakṣyā́mi
त्यक्ष्यावः
tyakṣyā́vaḥ
त्यक्ष्यामः
tyakṣyā́maḥ
त्यक्ष्ये
tyakṣyé
त्यक्ष्यावहे
tyakṣyā́vahe
त्यक्ष्यामहे
tyakṣyā́mahe
Participles
त्यक्ष्यत्
tyakṣyát
त्यक्ष्यमाण
tyakṣyámāṇa
Conditional: अत्यक्ष्यत् (átyakṣyat), अत्यक्ष्यत (átyakṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अत्यक्ष्यत्
átyakṣyat
अत्यक्ष्यताम्
átyakṣyatām
अत्यक्ष्यन्
átyakṣyan
अत्यक्ष्यत
átyakṣyata
अत्यक्ष्येताम्
átyakṣyetām
अत्यक्ष्यन्त
átyakṣyanta
Second अत्यक्ष्यः
átyakṣyaḥ
अत्यक्ष्यतम्
átyakṣyatam
अत्यक्ष्यत
átyakṣyata
अत्यक्ष्यथाः
átyakṣyathāḥ
अत्यक्ष्येथाम्
átyakṣyethām
अत्यक्ष्यध्वम्
átyakṣyadhvam
First अत्यक्ष्यम्
átyakṣyam
अत्यक्ष्याव
átyakṣyāva
अत्यक्ष्याम
átyakṣyāma
अत्यक्ष्ये
átyakṣye
अत्यक्ष्यावहि
átyakṣyāvahi
अत्यक्ष्यामहि
átyakṣyāmahi