Sanskrit edit

Alternative scripts edit

Etymology edit

From दण्ड (daṇḍa) +‎ -अन (-ana).

Pronunciation edit

Noun edit

दण्डन (dáṇḍana) stemm

  1. beating, chastising, punishing

Declension edit

Masculine a-stem declension of दण्डन (dáṇḍana)
Singular Dual Plural
Nominative दण्डनः
dáṇḍanaḥ
दण्डनौ / दण्डना¹
dáṇḍanau / dáṇḍanā¹
दण्डनाः / दण्डनासः¹
dáṇḍanāḥ / dáṇḍanāsaḥ¹
Vocative दण्डन
dáṇḍana
दण्डनौ / दण्डना¹
dáṇḍanau / dáṇḍanā¹
दण्डनाः / दण्डनासः¹
dáṇḍanāḥ / dáṇḍanāsaḥ¹
Accusative दण्डनम्
dáṇḍanam
दण्डनौ / दण्डना¹
dáṇḍanau / dáṇḍanā¹
दण्डनान्
dáṇḍanān
Instrumental दण्डनेन
dáṇḍanena
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनैः / दण्डनेभिः¹
dáṇḍanaiḥ / dáṇḍanebhiḥ¹
Dative दण्डनाय
dáṇḍanāya
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनेभ्यः
dáṇḍanebhyaḥ
Ablative दण्डनात्
dáṇḍanāt
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनेभ्यः
dáṇḍanebhyaḥ
Genitive दण्डनस्य
dáṇḍanasya
दण्डनयोः
dáṇḍanayoḥ
दण्डनानाम्
dáṇḍanānām
Locative दण्डने
dáṇḍane
दण्डनयोः
dáṇḍanayoḥ
दण्डनेषु
dáṇḍaneṣu
Notes
  • ¹Vedic

Descendants edit