दर्मन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root दॄ (dṝ) +‎ -मन् (-man).

Pronunciation

edit

Noun

edit

दर्मन् (darmán) stemm

  1. breaker, destroyer, demolisher

Declension

edit
Masculine an-stem declension of दर्मन् (darmán)
Singular Dual Plural
Nominative दर्मा
darmā́
दर्माणौ / दर्माणा¹
darmā́ṇau / darmā́ṇā¹
दर्माणः
darmā́ṇaḥ
Vocative दर्मन्
dárman
दर्माणौ / दर्माणा¹
dármāṇau / dármāṇā¹
दर्माणः
dármāṇaḥ
Accusative दर्माणम्
darmā́ṇam
दर्माणौ / दर्माणा¹
darmā́ṇau / darmā́ṇā¹
दर्मणः
darmáṇaḥ
Instrumental दर्मणा
darmáṇā
दर्मभ्याम्
darmábhyām
दर्मभिः
darmábhiḥ
Dative दर्मणे
darmáṇe
दर्मभ्याम्
darmábhyām
दर्मभ्यः
darmábhyaḥ
Ablative दर्मणः
darmáṇaḥ
दर्मभ्याम्
darmábhyām
दर्मभ्यः
darmábhyaḥ
Genitive दर्मणः
darmáṇaḥ
दर्मणोः
darmáṇoḥ
दर्मणाम्
darmáṇām
Locative दर्मणि / दर्मन्¹
darmáṇi / darmán¹
दर्मणोः
darmáṇoḥ
दर्मसु
darmásu
Notes
  • ¹Vedic
edit

References

edit