दायिनी

Sanskrit edit

Etymology edit

From the root of दा (to give). Feminine of दायिन्.

Pronunciation edit

Noun edit

दायिनी (dāyinī) stemf

  1. giver, one who gives (feminine)
  2. responsible, answerable (feminine)

Declension edit

Feminine ī-stem declension of दायिनी (dāyinī)
Singular Dual Plural
Nominative दायिनी
dāyinī
दायिन्यौ / दायिनी¹
dāyinyau / dāyinī¹
दायिन्यः / दायिनीः¹
dāyinyaḥ / dāyinīḥ¹
Vocative दायिनि
dāyini
दायिन्यौ / दायिनी¹
dāyinyau / dāyinī¹
दायिन्यः / दायिनीः¹
dāyinyaḥ / dāyinīḥ¹
Accusative दायिनीम्
dāyinīm
दायिन्यौ / दायिनी¹
dāyinyau / dāyinī¹
दायिनीः
dāyinīḥ
Instrumental दायिन्या
dāyinyā
दायिनीभ्याम्
dāyinībhyām
दायिनीभिः
dāyinībhiḥ
Dative दायिन्यै
dāyinyai
दायिनीभ्याम्
dāyinībhyām
दायिनीभ्यः
dāyinībhyaḥ
Ablative दायिन्याः / दायिन्यै²
dāyinyāḥ / dāyinyai²
दायिनीभ्याम्
dāyinībhyām
दायिनीभ्यः
dāyinībhyaḥ
Genitive दायिन्याः / दायिन्यै²
dāyinyāḥ / dāyinyai²
दायिन्योः
dāyinyoḥ
दायिनीनाम्
dāyinīnām
Locative दायिन्याम्
dāyinyām
दायिन्योः
dāyinyoḥ
दायिनीषु
dāyinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas