दुःशासन

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of दुस्- (dus-, hard, difficult) +‎ शासन (śāsana, to rule)

Pronunciation

edit

Proper noun

edit

दुःशासन (duḥśāsana) stemm

  1. (Hinduism) Son of Dhritarashtra and Gandhari, second oldest of the Kauravas in the Mahabharata.

Declension

edit
Masculine a-stem declension of दुःशासन (duḥśāsana)
Singular Dual Plural
Nominative दुःशासनः
duḥśāsanaḥ
दुःशासनौ / दुःशासना¹
duḥśāsanau / duḥśāsanā¹
दुःशासनाः / दुःशासनासः¹
duḥśāsanāḥ / duḥśāsanāsaḥ¹
Vocative दुःशासन
duḥśāsana
दुःशासनौ / दुःशासना¹
duḥśāsanau / duḥśāsanā¹
दुःशासनाः / दुःशासनासः¹
duḥśāsanāḥ / duḥśāsanāsaḥ¹
Accusative दुःशासनम्
duḥśāsanam
दुःशासनौ / दुःशासना¹
duḥśāsanau / duḥśāsanā¹
दुःशासनान्
duḥśāsanān
Instrumental दुःशासनेन
duḥśāsanena
दुःशासनाभ्याम्
duḥśāsanābhyām
दुःशासनैः / दुःशासनेभिः¹
duḥśāsanaiḥ / duḥśāsanebhiḥ¹
Dative दुःशासनाय
duḥśāsanāya
दुःशासनाभ्याम्
duḥśāsanābhyām
दुःशासनेभ्यः
duḥśāsanebhyaḥ
Ablative दुःशासनात्
duḥśāsanāt
दुःशासनाभ्याम्
duḥśāsanābhyām
दुःशासनेभ्यः
duḥśāsanebhyaḥ
Genitive दुःशासनस्य
duḥśāsanasya
दुःशासनयोः
duḥśāsanayoḥ
दुःशासनानाम्
duḥśāsanānām
Locative दुःशासने
duḥśāsane
दुःशासनयोः
duḥśāsanayoḥ
दुःशासनेषु
duḥśāsaneṣu
Notes
  • ¹Vedic