दुद्रोह

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

दुद्रोह (dudróha) third-singular indicative (type U, perfect, root द्रुह्)

  1. perfect of द्रुह् (druh)

Conjugation

edit
Perfect: दुद्रोह (dudróha), दुद्रुहे (dudruhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दुद्रोह
dudróha
दुद्रुहतुः
dudruhátuḥ
दुद्रुहुः
dudruhúḥ
दुद्रुहे
dudruhé
दुद्रुहाते
dudruhā́te
दुद्रुहिरे / दुद्रुह्रे¹
dudruhiré / dudruhré¹
Second दुद्रोहिथ
dudróhitha
दुद्रुहथुः
dudruháthuḥ
दुद्रुह
dudruhá
दुद्रुहिषे / दुद्रुक्षे¹
dudruhiṣé / dudrukṣé¹
दुद्रुहाथे
dudruhā́the
दुद्रुहिध्वे / दुद्रूढ्वे¹
dudruhidhvé / dudrūḍhvé¹
First दुद्रोह
dudróha
दुद्रुहिव / दुद्रुह्व¹
dudruhivá / dudruhvá¹
दुद्रुहिम / दुद्रुह्म¹
dudruhimá / dudruhmá¹
दुद्रुहे
dudruhé
दुद्रुहिवहे / दुद्रुह्वहे¹
dudruhiváhe / dudruhváhe¹
दुद्रुहिमहे / दुद्रुह्महे¹
dudruhimáhe / dudruhmáhe¹
Participles
दुद्रुह्वांस्
dudruhvā́ṃs
दुद्रुहाण
dudruhāṇá
Notes
  • ¹Vedic