Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

दृशति (dṛśatí) stemf (root दृश्)

  1. look, appearance

Declension

edit
Feminine i-stem declension of दृशति (dṛśatí)
Singular Dual Plural
Nominative दृशतिः
dṛśatíḥ
दृशती
dṛśatī́
दृशतयः
dṛśatáyaḥ
Vocative दृशते
dṛ́śate
दृशती
dṛ́śatī
दृशतयः
dṛ́śatayaḥ
Accusative दृशतिम्
dṛśatím
दृशती
dṛśatī́
दृशतीः
dṛśatī́ḥ
Instrumental दृशत्या / दृशती¹
dṛśatyā́ / dṛśatī́¹
दृशतिभ्याम्
dṛśatíbhyām
दृशतिभिः
dṛśatíbhiḥ
Dative दृशतये / दृशत्यै² / दृशती¹
dṛśatáye / dṛśatyaí² / dṛśatī́¹
दृशतिभ्याम्
dṛśatíbhyām
दृशतिभ्यः
dṛśatíbhyaḥ
Ablative दृशतेः / दृशत्याः² / दृशत्यै³
dṛśatéḥ / dṛśatyā́ḥ² / dṛśatyaí³
दृशतिभ्याम्
dṛśatíbhyām
दृशतिभ्यः
dṛśatíbhyaḥ
Genitive दृशतेः / दृशत्याः² / दृशत्यै³
dṛśatéḥ / dṛśatyā́ḥ² / dṛśatyaí³
दृशत्योः
dṛśatyóḥ
दृशतीनाम्
dṛśatīnā́m
Locative दृशतौ / दृशत्याम्² / दृशता¹
dṛśataú / dṛśatyā́m² / dṛśatā́¹
दृशत्योः
dṛśatyóḥ
दृशतिषु
dṛśatíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit