द्युम्निन्

Sanskrit

edit

Etymology

edit

From द्युम्न (dyumná).

Pronunciation

edit

Adjective

edit

द्युम्निन् (dyumnín) stem

  1. majestic, strong, powerful, inspired, fierce

Declension

edit
Masculine in-stem declension of द्युम्निन् (dyumnín)
Singular Dual Plural
Nominative द्युम्नी
dyumnī́
द्युम्निनौ / द्युम्निना¹
dyumnínau / dyumnínā¹
द्युम्निनः
dyumnínaḥ
Vocative द्युम्निन्
dyúmnin
द्युम्निनौ / द्युम्निना¹
dyúmninau / dyúmninā¹
द्युम्निनः
dyúmninaḥ
Accusative द्युम्निनम्
dyumnínam
द्युम्निनौ / द्युम्निना¹
dyumnínau / dyumnínā¹
द्युम्निनः
dyumnínaḥ
Instrumental द्युम्निना
dyumnínā
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभिः
dyumníbhiḥ
Dative द्युम्निने
dyumníne
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Ablative द्युम्निनः
dyumnínaḥ
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Genitive द्युम्निनः
dyumnínaḥ
द्युम्निनोः
dyumnínoḥ
द्युम्निनाम्
dyumnínām
Locative द्युम्निनि
dyumníni
द्युम्निनोः
dyumnínoḥ
द्युम्निषु
dyumníṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of द्युम्निनी (dyumnínī)
Singular Dual Plural
Nominative द्युम्निनी
dyumnínī
द्युम्निन्यौ / द्युम्निनी¹
dyumnínyau / dyumnínī¹
द्युम्निन्यः / द्युम्निनीः¹
dyumnínyaḥ / dyumnínīḥ¹
Vocative द्युम्निनि
dyúmnini
द्युम्निन्यौ / द्युम्निनी¹
dyúmninyau / dyúmninī¹
द्युम्निन्यः / द्युम्निनीः¹
dyúmninyaḥ / dyúmninīḥ¹
Accusative द्युम्निनीम्
dyumnínīm
द्युम्निन्यौ / द्युम्निनी¹
dyumnínyau / dyumnínī¹
द्युम्निनीः
dyumnínīḥ
Instrumental द्युम्निन्या
dyumnínyā
द्युम्निनीभ्याम्
dyumnínībhyām
द्युम्निनीभिः
dyumnínībhiḥ
Dative द्युम्निन्यै
dyumnínyai
द्युम्निनीभ्याम्
dyumnínībhyām
द्युम्निनीभ्यः
dyumnínībhyaḥ
Ablative द्युम्निन्याः / द्युम्निन्यै²
dyumnínyāḥ / dyumnínyai²
द्युम्निनीभ्याम्
dyumnínībhyām
द्युम्निनीभ्यः
dyumnínībhyaḥ
Genitive द्युम्निन्याः / द्युम्निन्यै²
dyumnínyāḥ / dyumnínyai²
द्युम्निन्योः
dyumnínyoḥ
द्युम्निनीनाम्
dyumnínīnām
Locative द्युम्निन्याम्
dyumnínyām
द्युम्निन्योः
dyumnínyoḥ
द्युम्निनीषु
dyumnínīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of द्युम्निन् (dyumnín)
Singular Dual Plural
Nominative द्युम्नि
dyumní
द्युम्निनी
dyumnínī
द्युम्नीनि
dyumnī́ni
Vocative द्युम्नि / द्युम्निन्
dyúmni / dyúmnin
द्युम्निनी
dyúmninī
द्युम्नीनि
dyúmnīni
Accusative द्युम्नि
dyumní
द्युम्निनी
dyumnínī
द्युम्नीनि
dyumnī́ni
Instrumental द्युम्निना
dyumnínā
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभिः
dyumníbhiḥ
Dative द्युम्निने
dyumníne
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Ablative द्युम्निनः
dyumnínaḥ
द्युम्निभ्याम्
dyumníbhyām
द्युम्निभ्यः
dyumníbhyaḥ
Genitive द्युम्निनः
dyumnínaḥ
द्युम्निनोः
dyumnínoḥ
द्युम्निनाम्
dyumnínām
Locative द्युम्निनि
dyumníni
द्युम्निनोः
dyumnínoḥ
द्युम्निषु
dyumníṣu