Sanskrit edit

 
English Wikipedia has an article on:
Wikipedia

Alternative scripts edit

Etymology edit

From धी (dhī) +‎ -मत् (-mat). The Sanskrit root is धी (dhī) .

Pronunciation edit

Adjective edit

धीमत् (dhī́·mat)

  1. intelligent, wise, learned, sensible

Declension edit

Masculine mat-stem declension of धीमत् (dhī́mat)
Singular Dual Plural
Nominative धीमान्
dhī́mān
धीमन्तौ / धीमन्ता¹
dhī́mantau / dhī́mantā¹
धीमन्तः
dhī́mantaḥ
Vocative धीमन् / धीमः²
dhī́man / dhī́maḥ²
धीमन्तौ / धीमन्ता¹
dhī́mantau / dhī́mantā¹
धीमन्तः
dhī́mantaḥ
Accusative धीमन्तम्
dhī́mantam
धीमन्तौ / धीमन्ता¹
dhī́mantau / dhī́mantā¹
धीमतः
dhī́mataḥ
Instrumental धीमता
dhī́matā
धीमद्भ्याम्
dhī́madbhyām
धीमद्भिः
dhī́madbhiḥ
Dative धीमते
dhī́mate
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Ablative धीमतः
dhī́mataḥ
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Genitive धीमतः
dhī́mataḥ
धीमतोः
dhī́matoḥ
धीमताम्
dhī́matām
Locative धीमति
dhī́mati
धीमतोः
dhī́matoḥ
धीमत्सु
dhī́matsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of धीमती (dhī́matī)
Singular Dual Plural
Nominative धीमती
dhī́matī
धीमत्यौ / धीमती¹
dhī́matyau / dhī́matī¹
धीमत्यः / धीमतीः¹
dhī́matyaḥ / dhī́matīḥ¹
Vocative धीमति
dhī́mati
धीमत्यौ / धीमती¹
dhī́matyau / dhī́matī¹
धीमत्यः / धीमतीः¹
dhī́matyaḥ / dhī́matīḥ¹
Accusative धीमतीम्
dhī́matīm
धीमत्यौ / धीमती¹
dhī́matyau / dhī́matī¹
धीमतीः
dhī́matīḥ
Instrumental धीमत्या
dhī́matyā
धीमतीभ्याम्
dhī́matībhyām
धीमतीभिः
dhī́matībhiḥ
Dative धीमत्यै
dhī́matyai
धीमतीभ्याम्
dhī́matībhyām
धीमतीभ्यः
dhī́matībhyaḥ
Ablative धीमत्याः / धीमत्यै²
dhī́matyāḥ / dhī́matyai²
धीमतीभ्याम्
dhī́matībhyām
धीमतीभ्यः
dhī́matībhyaḥ
Genitive धीमत्याः / धीमत्यै²
dhī́matyāḥ / dhī́matyai²
धीमत्योः
dhī́matyoḥ
धीमतीनाम्
dhī́matīnām
Locative धीमत्याम्
dhī́matyām
धीमत्योः
dhī́matyoḥ
धीमतीषु
dhī́matīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of धीमत् (dhī́mat)
Singular Dual Plural
Nominative धीमत्
dhī́mat
धीमती
dhī́matī
धीमन्ति
dhī́manti
Vocative धीमत्
dhī́mat
धीमती
dhī́matī
धीमन्ति
dhī́manti
Accusative धीमत्
dhī́mat
धीमती
dhī́matī
धीमन्ति
dhī́manti
Instrumental धीमता
dhī́matā
धीमद्भ्याम्
dhī́madbhyām
धीमद्भिः
dhī́madbhiḥ
Dative धीमते
dhī́mate
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Ablative धीमतः
dhī́mataḥ
धीमद्भ्याम्
dhī́madbhyām
धीमद्भ्यः
dhī́madbhyaḥ
Genitive धीमतः
dhī́mataḥ
धीमतोः
dhī́matoḥ
धीमताम्
dhī́matām
Locative धीमति
dhī́mati
धीमतोः
dhī́matoḥ
धीमत्सु
dhī́matsu

Related terms edit

References edit