धूम्रपान

Hindi

edit

Etymology

edit

Sanskritic tatpuruṣa compound of धूम्र (dhūmra, smoke) +‎ पान (pān, drinking), literally smoke-drinking.

Pronunciation

edit
  • (Delhi) IPA(key): /d̪ʱuːm.ɾᵊ.pɑːn/, [d̪ʱũːm.ɾᵊ.pä̃ːn]

Noun

edit

धूम्रपान (dhūmrapānm

  1. smoking
    • 2008, Upendra Kumar Tripathi, यजुर्वेद में पर्यावरण [The environment in Yajurveda][1], Chaukhamba Sanskrit Bhavan, →ISBN, page 123:
      पृथ्वीस्थ प्रदूषण को सुधारने का कार्य वृक्ष बड़ी सहजता से करते हैं। कारखानों तथा धूम्रपानों से होने वाले वायु तथा मृदा प्रदूषण को (विष को) ये शिव की भाँति पीकर प्राणीमात्र का कल्याण करते हैं।
      pŕthvīsth pradūṣaṇ ko sudhārne kā kārya vŕkṣ baṛī sahajtā se karte ha͠i. kārkhānõ tathā dhūmrapānõ se hone vāle vāyu tathā mŕdā pradūṣaṇ ko (viṣ ko) ye śiv kī bhā̃ti pīkar prāṇīmātra kā kalyāṇ karte ha͠i.
      Trees do the work of rectifying pollution on earth very simply. By drinking the air and soil pollution (poison) caused by factories and smokings like Shiva, they bring about welfare of the living beings.

Declension

edit

Derived terms

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Tatpuruṣa compound of धूम्र (dhūmra, smoke) +‎ पान (pāna, drinking), literally smoke-drinking.

Pronunciation

edit

Noun

edit

धूम्रपान (dhūmrapāna) stemn (New Sanskrit)

  1. smoking
    • 1987, Kala Nath Shastry, Kathānaka-ballī: ātmakathāśailībaddhasya laghūpanyāsasya, laghukathānāṃ ca saṇkalanam[2], Rajasthan Sanskrit Academy, page 92:
      मध्यरात्रिः संजाताभूत् किन्तु युवकद्वयं धूम्रपानेन सह वार्तालापे संलग्नमेवाऽभूत् ।
      madhyarātriḥ saṃjātābhūt kintu yuvakadvayaṃ dhūmrapānena saha vārtālāpe saṃlagnamevāʼbhūt.
      It was midnight, but the two young men were engrossed in their conversation with smoking.
    • 1999, Bhāratī: Volume 50[3], Saṃskṛtapracārapariṣad Rājasthānam, page 15:
      धूम्रपानं स्वास्थ्या[य] हानिकरमिति सर्वविदितम् तथापि सर्वत्र आबालवृद्धा सिगरेटादिधूम्रपाने रताः दृश्यन्ते ।
      dhūmrapānaṃ svāsthyā[ya] hānikaramiti sarvaviditam tathāpi sarvatra ābālavṛddhā sigareṭādidhūmrapāne ratāḥ dṛśyante.
      It is known by all that smoking is injurious to health but despite that everywhere from children to old people are seen absorbed in smoking cigarettes, etc.

Declension

edit
Neuter a-stem declension of धूम्रपान (dhūmrapāna)
Singular Dual Plural
Nominative धूम्रपाणम्
dhūmrapāṇam
धूम्रपाणे
dhūmrapāṇe
धूम्रपाणानि
dhūmrapāṇāni
Vocative धूम्रपाण
dhūmrapāṇa
धूम्रपाणे
dhūmrapāṇe
धूम्रपाणानि
dhūmrapāṇāni
Accusative धूम्रपाणम्
dhūmrapāṇam
धूम्रपाणे
dhūmrapāṇe
धूम्रपाणानि
dhūmrapāṇāni
Instrumental धूम्रपाणेन
dhūmrapāṇena
धूम्रपाणाभ्याम्
dhūmrapāṇābhyām
धूम्रपाणैः
dhūmrapāṇaiḥ
Dative धूम्रपाणाय
dhūmrapāṇāya
धूम्रपाणाभ्याम्
dhūmrapāṇābhyām
धूम्रपाणेभ्यः
dhūmrapāṇebhyaḥ
Ablative धूम्रपाणात्
dhūmrapāṇāt
धूम्रपाणाभ्याम्
dhūmrapāṇābhyām
धूम्रपाणेभ्यः
dhūmrapāṇebhyaḥ
Genitive धूम्रपाणस्य
dhūmrapāṇasya
धूम्रपाणयोः
dhūmrapāṇayoḥ
धूम्रपाणानाम्
dhūmrapāṇānām
Locative धूम्रपाणे
dhūmrapāṇe
धूम्रपाणयोः
dhūmrapāṇayoḥ
धूम्रपाणेषु
dhūmrapāṇeṣu