ध्रोक्ष्यति

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

ध्रोक्ष्यति (dhrokṣyáti) third-singular indicative (type P, future, root द्रुह्)

  1. future of द्रुह् (druh)

Conjugation

edit
Future: ध्रोक्ष्यति (dhrokṣyáti), ध्रोक्ष्यते (dhrokṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ध्रोक्ष्यति
dhrokṣyáti
ध्रोक्ष्यतः
dhrokṣyátaḥ
ध्रोक्ष्यन्ति
dhrokṣyánti
ध्रोक्ष्यते
dhrokṣyáte
ध्रोक्ष्येते
dhrokṣyéte
ध्रोक्ष्यन्ते
dhrokṣyánte
Second ध्रोक्ष्यसि
dhrokṣyási
ध्रोक्ष्यथः
dhrokṣyáthaḥ
ध्रोक्ष्यथ
dhrokṣyátha
ध्रोक्ष्यसे
dhrokṣyáse
ध्रोक्ष्येथे
dhrokṣyéthe
ध्रोक्ष्यध्वे
dhrokṣyádhve
First ध्रोक्ष्यामि
dhrokṣyā́mi
ध्रोक्ष्यावः
dhrokṣyā́vaḥ
ध्रोक्ष्यामः / ध्रोक्ष्यामसि¹
dhrokṣyā́maḥ / dhrokṣyā́masi¹
ध्रोक्ष्ये
dhrokṣyé
ध्रोक्ष्यावहे
dhrokṣyā́vahe
ध्रोक्ष्यामहे
dhrokṣyā́mahe
Participles
ध्रोक्ष्यत्
dhrokṣyát
ध्रोक्ष्यमाण
dhrokṣyámāṇa
Notes
  • ¹Vedic
Conditional: अध्रोक्ष्यत् (ádhrokṣyat), अध्रोक्ष्यत (ádhrokṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्रोक्ष्यत्
ádhrokṣyat
अध्रोक्ष्यताम्
ádhrokṣyatām
अध्रोक्ष्यन्
ádhrokṣyan
अध्रोक्ष्यत
ádhrokṣyata
अध्रोक्ष्येताम्
ádhrokṣyetām
अध्रोक्ष्यन्त
ádhrokṣyanta
Second अध्रोक्ष्यः
ádhrokṣyaḥ
अध्रोक्ष्यतम्
ádhrokṣyatam
अध्रोक्ष्यत
ádhrokṣyata
अध्रोक्ष्यथाः
ádhrokṣyathāḥ
अध्रोक्ष्येथाम्
ádhrokṣyethām
अध्रोक्ष्यध्वम्
ádhrokṣyadhvam
First अध्रोक्ष्यम्
ádhrokṣyam
अध्रोक्ष्याव
ádhrokṣyāva
अध्रोक्ष्याम
ádhrokṣyāma
अध्रोक्ष्ये
ádhrokṣye
अध्रोक्ष्यावहि
ádhrokṣyāvahi
अध्रोक्ष्यामहि
ádhrokṣyāmahi