नदीपति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of नदी (nadī́, flowing water, river) and पति (páti, master).

Pronunciation

edit

Noun

edit

नदीपति (nadīpatí) stemm

  1. lord of flowing waters Lit. VS.
  2. the ocean Lit. R.
  3. sea-water Lit. ŚBr.

Declension

edit
Masculine i-stem declension of नदीपति (nadīpatí)
Singular Dual Plural
Nominative नदीपतिः
nadīpatíḥ
नदीपती
nadīpatī́
नदीपतयः
nadīpatáyaḥ
Vocative नदीपते
nádīpate
नदीपती
nádīpatī
नदीपतयः
nádīpatayaḥ
Accusative नदीपतिम्
nadīpatím
नदीपती
nadīpatī́
नदीपतीन्
nadīpatī́n
Instrumental नदीपतिना / नदीपत्या¹
nadīpatínā / nadīpatyā́¹
नदीपतिभ्याम्
nadīpatíbhyām
नदीपतिभिः
nadīpatíbhiḥ
Dative नदीपतये
nadīpatáye
नदीपतिभ्याम्
nadīpatíbhyām
नदीपतिभ्यः
nadīpatíbhyaḥ
Ablative नदीपतेः / नदीपत्यः¹
nadīpatéḥ / nadīpatyáḥ¹
नदीपतिभ्याम्
nadīpatíbhyām
नदीपतिभ्यः
nadīpatíbhyaḥ
Genitive नदीपतेः / नदीपत्यः¹
nadīpatéḥ / nadīpatyáḥ¹
नदीपत्योः
nadīpatyóḥ
नदीपतीनाम्
nadīpatīnā́m
Locative नदीपतौ / नदीपता¹
nadīpataú / nadīpatā́¹
नदीपत्योः
nadīpatyóḥ
नदीपतिषु
nadīpatíṣu
Notes
  • ¹Vedic