Pali

edit

Alternative forms

edit

Verb

edit

नमति (root nam, first conjugation)

  1. Devanagari script form of namati (“to bend”)

Conjugation

edit
  • Present active participle: नमन्त् (namant), which see for forms and usage
  • Present middle participle: नममान (namamāna), which see for forms and usage

Adjective

edit

नमति (namati)

  1. Devanagari script form of namati, which is locative singular of नमन्त् (namant, to bend), present participle of the verb above.

Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *námati, from Proto-Indo-Iranian *námati, from Proto-Indo-European *ném-e-ti, from *nem-. Cognate with Younger Avestan 𐬥𐬆𐬨𐬀𐬌𐬙𐬈 (nəmaite), Tocharian B näm-.[1]

Pronunciation

edit

Verb

edit

नमति (námati) third-singular indicative (class 1, type P, root नम्)[2]

  1. to bend, bow

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नन्तुम् (nántum)
Undeclinable
Infinitive नन्तुम्
nántum
Gerund नत्वा
natvā́
Participles
Masculine/Neuter Gerundive नम्य / नन्तव्य / नमनीय
námya / nantavya / namanīya
Feminine Gerundive नम्या / नन्तव्या / नमनीया
námyā / nantavyā / namanīyā
Masculine/Neuter Past Passive Participle नत
natá
Feminine Past Passive Participle नता
natā́
Masculine/Neuter Past Active Participle नतवत्
natávat
Feminine Past Active Participle नतवती
natávatī
Present: नमति (námati)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नमति
námati
नमतः
námataḥ
नमन्ति
námanti
-
-
-
-
-
-
Second नमसि
námasi
नमथः
námathaḥ
नमथ
námatha
-
-
-
-
-
-
First नमामि
námāmi
नमावः
námāvaḥ
नमामः / नमामसि¹
námāmaḥ / námāmasi¹
-
-
-
-
-
-
Imperative
Third नमतु
námatu
नमताम्
námatām
नमन्तु
námantu
-
-
-
-
-
-
Second नम
náma
नमतम्
námatam
नमत
námata
-
-
-
-
-
-
First नमानि
námāni
नमाव
námāva
नमाम
námāma
-
-
-
-
-
-
Optative/Potential
Third नमेत्
námet
नमेताम्
námetām
नमेयुः
námeyuḥ
-
-
-
-
-
-
Second नमेः
námeḥ
नमेतम्
námetam
नमेत
námeta
-
-
-
-
-
-
First नमेयम्
námeyam
नमेव
námeva
नमेम
námema
-
-
-
-
-
-
Subjunctive
Third नमात् / नमाति
námāt / námāti
नमातः
námātaḥ
नमान्
námān
-
-
-
-
-
-
Second नमाः / नमासि
námāḥ / námāsi
नमाथः
námāthaḥ
नमाथ
námātha
-
-
-
-
-
-
First नमानि
námāni
नमाव
námāva
नमाम
námāma
-
-
-
-
-
-
Participles
नमत्
námat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अनमत् (ánamat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनमत्
ánamat
अनमताम्
ánamatām
अनमन्
ánaman
-
-
-
-
-
-
Second अनमः
ánamaḥ
अनमतम्
ánamatam
अनमत
ánamata
-
-
-
-
-
-
First अनमम्
ánamam
अनमाव
ánamāva
अनमाम
ánamāma
-
-
-
-
-
-
Future: नंस्यति (naṃsyáti), नंस्यते (naṃsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नंस्यति
naṃsyáti
नंस्यतः
naṃsyátaḥ
नंस्यन्ति
naṃsyánti
नंस्यते
naṃsyáte
नंस्येते
naṃsyéte
नंस्यन्ते
naṃsyánte
Second नंस्यसि
naṃsyási
नंस्यथः
naṃsyáthaḥ
नंस्यथ
naṃsyátha
नंस्यसे
naṃsyáse
नंस्येथे
naṃsyéthe
नंस्यध्वे
naṃsyádhve
First नंस्यामि
naṃsyā́mi
नंस्यावः
naṃsyā́vaḥ
नंस्यामः / नंस्यामसि¹
naṃsyā́maḥ / naṃsyā́masi¹
नंस्ये
naṃsyé
नंस्यावहे
naṃsyā́vahe
नंस्यामहे
naṃsyā́mahe
Participles
नंस्यत्
naṃsyát
नंस्यमान
naṃsyámāna
Notes
  • ¹Vedic
Conditional: अनंस्यत् (ánaṃsyat), अनंस्यत (ánaṃsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनंस्यत्
ánaṃsyat
अनंस्यताम्
ánaṃsyatām
अनंस्यन्
ánaṃsyan
अनंस्यत
ánaṃsyata
अनंस्येताम्
ánaṃsyetām
अनंस्यन्त
ánaṃsyanta
Second अनंस्यः
ánaṃsyaḥ
अनंस्यतम्
ánaṃsyatam
अनंस्यत
ánaṃsyata
अनंस्यथाः
ánaṃsyathāḥ
अनंस्येथाम्
ánaṃsyethām
अनंस्यध्वम्
ánaṃsyadhvam
First अनंस्यम्
ánaṃsyam
अनंस्याव
ánaṃsyāva
अनंस्याम
ánaṃsyāma
अनंस्ये
ánaṃsye
अनंस्यावहि
ánaṃsyāvahi
अनंस्यामहि
ánaṃsyāmahi
Aorist: अनंसीत् (ánaṃsīt), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनंसीत्
ánaṃsīt
अनंसिष्टाम्
ánaṃsiṣṭām
अनंसिषुः
ánaṃsiṣuḥ
- - -
Second अनंसीः
ánaṃsīḥ
अनंसिष्टम्
ánaṃsiṣṭam
अनंसिष्ट
ánaṃsiṣṭa
- - -
First अनंसिषम्
ánaṃsiṣam
अनंसिष्व
ánaṃsiṣva
अनंसिष्म
ánaṃsiṣma
- - -
Injunctive
Third नंसीत्
náṃsīt
नंसिष्टाम्
náṃsiṣṭām
नंसिषुः
náṃsiṣuḥ
- - -
Second नंसीः
náṃsīḥ
नंसिष्टम्
náṃsiṣṭam
नंसिष्ट
náṃsiṣṭa
- - -
First नंसिषम्
náṃsiṣam
नंसिष्व
náṃsiṣva
नंसिष्म
náṃsiṣma
- - -
Subjunctive
Third नंसिषत् / नंसिषति
náṃsiṣat / náṃsiṣati
नंसिषतः
náṃsiṣataḥ
नंसिषन्
náṃsiṣan
- - -
Second नंसिषः / नंसिषसि
náṃsiṣaḥ / náṃsiṣasi
नंसिषथः
náṃsiṣathaḥ
नंसिषथ
náṃsiṣatha
- - -
First नंसिषाणि
náṃsiṣāṇi
नंसिषाव
náṃsiṣāva
नंसिषाम
náṃsiṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Benedictive/Precative: नम्यात् (namyā́t) or नम्याः (namyā́ḥ), नंसीष्ट (naṃsīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नम्यात् / नम्याः¹
namyā́t / namyā́ḥ¹
नम्यास्ताम्
namyā́stām
नम्यासुः
namyā́suḥ
नंसीष्ट
naṃsīṣṭá
नंसीयास्ताम्²
naṃsīyā́stām²
नंसीरन्
naṃsīrán
Second नम्याः
namyā́ḥ
नम्यास्तम्
namyā́stam
नम्यास्त
namyā́sta
नंसीष्ठाः
naṃsīṣṭhā́ḥ
नंसीयास्थाम्²
naṃsīyā́sthām²
नंसीढ्वम्
naṃsīḍhvám
First नम्यासम्
namyā́sam
नम्यास्व
namyā́sva
नम्यास्म
namyā́sma
नंसीय
naṃsīyá
नंसीवहि
naṃsīváhi
नंसीमहि
naṃsīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: ननाम (nanā́ma), नेमे (nemé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ननाम
nanā́ma
नेमतुः
nemátuḥ
नेमुः
nemúḥ
नेमे
nemé
नेमाते
nemā́te
नेमिरे
nemiré
Second ननन्थ / नेमिथ¹
nanántha / nemithá¹
नेमथुः
nemáthuḥ
नेम
nemá
नेमिषे
nemiṣé
नेमाथे
nemā́the
नेमिध्वे
nemidhvé
First ननम / ननाम¹
nanáma / nanā́ma¹
नेमिव
nemivá
नेमिम
nemimá
नेमे
nemé
नेमिवहे
nemiváhe
नेमिमहे
nemimáhe
Participles
नेमिवांस्
nemivā́ṃs
नेमान
nemāná
Notes
  • ¹Later Sanskrit

Descendants

edit

References

edit
  1. ^ Rix, Helmut, editor (2001), “2. *nem-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 453
  2. ^ Monier Williams (1899) “नमति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 528.