Hindi edit

Etymology edit

Borrowed from Sanskrit नम्र (namrá).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nəm.ɾᵊ/, [nɐ̃m.ɾᵊ]

Adjective edit

नम्र (namra) (indeclinable)

  1. gentle, mild, subservient
  2. humble, meek

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *namrás, from Proto-Indo-Iranian *namrás (submissive, humble), from Proto-Indo-European *nem-rós, from *nem- (to bend). Cognate with Avestan 𐬥𐬀𐬨𐬭𐬀 (namra), Persian نرم (narm, soft).

Pronunciation edit

Adjective edit

नम्र (namrá)

  1. humble, submissive, polite, reverential
  2. curved, bent, bowing to, hanging down

Declension edit

Masculine a-stem declension of नम्र
Nom. sg. नम्रः (namraḥ)
Gen. sg. नम्रस्य (namrasya)
Singular Dual Plural
Nominative नम्रः (namraḥ) नम्रौ (namrau) नम्राः (namrāḥ)
Vocative नम्र (namra) नम्रौ (namrau) नम्राः (namrāḥ)
Accusative नम्रम् (namram) नम्रौ (namrau) नम्रान् (namrān)
Instrumental नम्रेन (namrena) नम्राभ्याम् (namrābhyām) नम्रैः (namraiḥ)
Dative नम्राय (namrāya) नम्राभ्याम् (namrābhyām) नम्रेभ्यः (namrebhyaḥ)
Ablative नम्रात् (namrāt) नम्राभ्याम् (namrābhyām) नम्रेभ्यः (namrebhyaḥ)
Genitive नम्रस्य (namrasya) नम्रयोः (namrayoḥ) नम्रानाम् (namrānām)
Locative नम्रे (namre) नम्रयोः (namrayoḥ) नम्रेषु (namreṣu)
Feminine ā-stem declension of नम्र
Nom. sg. नम्रा (namrā)
Gen. sg. नम्रायाः (namrāyāḥ)
Singular Dual Plural
Nominative नम्रा (namrā) नम्रे (namre) नम्राः (namrāḥ)
Vocative नम्रे (namre) नम्रे (namre) नम्राः (namrāḥ)
Accusative नम्राम् (namrām) नम्रे (namre) नम्राः (namrāḥ)
Instrumental नम्रया (namrayā) नम्राभ्याम् (namrābhyām) नम्राभिः (namrābhiḥ)
Dative नम्रायै (namrāyai) नम्राभ्याम् (namrābhyām) नम्राभ्यः (namrābhyaḥ)
Ablative नम्रायाः (namrāyāḥ) नम्राभ्याम् (namrābhyām) नम्राभ्यः (namrābhyaḥ)
Genitive नम्रायाः (namrāyāḥ) नम्रयोः (namrayoḥ) नम्रानाम् (namrānām)
Locative नम्रायाम् (namrāyām) नम्रयोः (namrayoḥ) नम्रासु (namrāsu)
Neuter a-stem declension of नम्र
Nom. sg. नम्रम् (namram)
Gen. sg. नम्रस्य (namrasya)
Singular Dual Plural
Nominative नम्रम् (namram) नम्रे (namre) नम्रानि (namrāni)
Vocative नम्र (namra) नम्रे (namre) नम्रानि (namrāni)
Accusative नम्रम् (namram) नम्रे (namre) नम्रानि (namrāni)
Instrumental नम्रेन (namrena) नम्राभ्याम् (namrābhyām) नम्रैः (namraiḥ)
Dative नम्राय (namrāya) नम्राभ्याम् (namrābhyām) नम्रेभ्यः (namrebhyaḥ)
Ablative नम्रात् (namrāt) नम्राभ्याम् (namrābhyām) नम्रेभ्यः (namrebhyaḥ)
Genitive नम्रस्य (namrasya) नम्रयोः (namrayoḥ) नम्रानाम् (namrānām)
Locative नम्रे (namre) नम्रयोः (namrayoḥ) नम्रेषु (namreṣu)

References edit