Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root नश् (naś, to perish, disappear)

Pronunciation

edit

Noun

edit

नशन (naśana) stemn

  1. demolition, ruin, destruction, annihilation
  2. extinction, disappearance

Declension

edit
Neuter a-stem declension of नशन (naśana)
Singular Dual Plural
Nominative नशनम्
naśanam
नशने
naśane
नशनानि / नशना¹
naśanāni / naśanā¹
Vocative नशन
naśana
नशने
naśane
नशनानि / नशना¹
naśanāni / naśanā¹
Accusative नशनम्
naśanam
नशने
naśane
नशनानि / नशना¹
naśanāni / naśanā¹
Instrumental नशनेन
naśanena
नशनाभ्याम्
naśanābhyām
नशनैः / नशनेभिः¹
naśanaiḥ / naśanebhiḥ¹
Dative नशनाय
naśanāya
नशनाभ्याम्
naśanābhyām
नशनेभ्यः
naśanebhyaḥ
Ablative नशनात्
naśanāt
नशनाभ्याम्
naśanābhyām
नशनेभ्यः
naśanebhyaḥ
Genitive नशनस्य
naśanasya
नशनयोः
naśanayoḥ
नशनानाम्
naśanānām
Locative नशने
naśane
नशनयोः
naśanayoḥ
नशनेषु
naśaneṣu
Notes
  • ¹Vedic

Derived terms

edit