नश्यति

Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *náśyati, from Proto-Indo-Iranian *náćyati, from Proto-Indo-European *néḱ-ye-ti, ye-present form of the root *neḱ- (to perish, disappear).

Pronunciation edit

Verb edit

नश्यति (náśyati) third-singular present indicative (root नश्, class 4)

  1. to be lost
  2. to perish
  3. to disappear
  4. to be gone
  5. to run away

Conjugation edit

Conjugation of नश्यति (naśyati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person नश्यति
naśyati
नश्यतः
naśyataḥ
नश्यन्ति
naśyanti
नश्यते
naśyate
नश्येते
naśyete
नश्यन्ते
naśyante
नश्यते
naśyate
नश्येते
naśyete
नश्यन्ते
naśyante
2nd person नश्यसि
naśyasi
नश्यथः
naśyathaḥ
नश्यथ
naśyatha
नश्यसे
naśyase
नश्येथे
naśyethe
नश्यध्वे
naśyadhve
नश्यसे
naśyase
नश्येथे
naśyethe
नश्यध्वे
naśyadhve
1st person नश्यामि
naśyāmi
नश्यावः
naśyāvaḥ
नश्यामः
naśyāmaḥ
नश्ये
naśye
नश्यावहे
naśyāvahe
नश्यामहे
naśyāmahe
नश्ये
naśye
नश्यावहे
naśyāvahe
नश्यामहे
naśyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अनश्यत्
anaśyat
अनश्यताम्
anaśyatām
अनश्यन्
anaśyan
अनश्यत
anaśyata
अनश्येताम्
anaśyetām
अनश्यन्त
anaśyanta
अनश्यत
anaśyata
अनश्येताम्
anaśyetām
अनश्यन्त
anaśyanta
2nd person अनश्यः
anaśyaḥ
अनश्यतम्
anaśyatam
अनश्यत
anaśyata
अनश्यथाः
anaśyathāḥ
अनश्येथाम्
anaśyethām
अनश्यध्वम्
anaśyadhvam
अनश्यथाः
anaśyathāḥ
अनश्येथाम्
anaśyethām
अनश्यध्वम्
anaśyadhvam
1st person अनश्यम्
anaśyam
अनश्याव
anaśyāva
अनश्याम
anaśyāma
अनश्ये
anaśye
अनश्यावहि
anaśyāvahi
अनश्यामहि
anaśyāmahi
अनश्ये
anaśye
अनश्यावहि
anaśyāvahi
अनश्यामहि
anaśyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person नश्यतु
naśyatu
नश्यताम्
naśyatām
नश्यन्तु
naśyantu
नश्यताम्
naśyatām
नश्येताम्
naśyetām
नश्यन्ताम्
naśyantām
नश्यताम्
naśyatām
नश्येताम्
naśyetām
नश्यन्ताम्
naśyantām
2nd person नश्य
naśya
नश्यतम्
naśyatam
नश्यत
naśyata
नश्यस्व
naśyasva
नश्येथाम्
naśyethām
नश्यध्वम्
naśyadhvam
नश्यस्व
naśyasva
नश्येथाम्
naśyethām
नश्यध्वम्
naśyadhvam
1st person नश्यानि
naśyāni
नश्याव
naśyāva
नश्याम
naśyāma
नश्यै
naśyai
नश्यावहै
naśyāvahai
नश्यामहै
naśyāmahai
नश्यै
naśyai
नश्यावहै
naśyāvahai
नश्यामहै
naśyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person नश्येत्
naśyet
नश्येताम्
naśyetām
नश्येयुः
naśyeyuḥ
नश्येत
naśyeta
नश्येयाताम्
naśyeyātām
नश्येरन्
naśyeran
नश्येत
naśyeta
नश्येयाताम्
naśyeyātām
नश्येरन्
naśyeran
2nd person नश्येः
naśyeḥ
नश्येतम्
naśyetam
नश्येत
naśyeta
नश्येथाः
naśyethāḥ
नश्येयाथाम्
naśyeyāthām
नश्येध्वम्
naśyedhvam
नश्येथाः
naśyethāḥ
नश्येयाथाम्
naśyeyāthām
नश्येध्वम्
naśyedhvam
1st person नश्येयम्
naśyeyam
नश्येव
naśyeva
नश्येम
naśyema
नश्येय
naśyeya
नश्येवहि
naśyevahi
नश्येमहि
naśyemahi
नश्येय
naśyeya
नश्येवहि
naśyevahi
नश्येमहि
naśyemahi
 Future: नशिश्यति (naśiśyati), नशिश्यते (naśiśyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third नशिश्यति
naśiśyati
नशिश्यतः
naśiśyataḥ
नशिश्यन्ति
naśiśyanti
नशिश्यते
naśiśyate
नशिश्येते
naśiśyete
नशिश्यन्ते
naśiśyante
Second नशिश्यसि
naśiśyasi
नशिश्यथः
naśiśyathaḥ
नशिश्यथ
naśiśyatha
नशिश्यसे
naśiśyase
नशिश्येथे
naśiśyethe
नशिश्यध्वे
naśiśyadhve
First नशिश्यामि
naśiśyāmi
नशिश्यावः
naśiśyāvaḥ
नशिश्यामः
naśiśyāmaḥ
नशिश्ये
naśiśye
नशिश्यावहे
naśiśyāvahe
नशिश्यामहे
naśiśyāmahe
Periphrastic Future
Third नशिता
naśitā
नशितारौ
naśitārau
नशितारः
naśitāraḥ
-
-
-
-
-
-
Second नशितासि
naśitāsi
नशितास्थः
naśitāsthaḥ
नशितास्थ
naśitāstha
-
-
-
-
-
-
First नशितास्मि
naśitāsmi
नशितास्वः
naśitāsvaḥ
नशितास्मः
naśitāsmaḥ
-
-
-
-
-
-
Participles
नशिश्यन्त्
naśiśyant
नशिश्यमान
naśiśyamāna
 Future: नङ्क्ष्यति (naṅkṣyati), नङ्क्ष्यते (naṅkṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third नङ्क्ष्यति
naṅkṣyati
नङ्क्ष्यतः
naṅkṣyataḥ
नङ्क्ष्यन्ति
naṅkṣyanti
नङ्क्ष्यते
naṅkṣyate
नङ्क्ष्येते
naṅkṣyete
नङ्क्ष्यन्ते
naṅkṣyante
Second नङ्क्ष्यसि
naṅkṣyasi
नङ्क्ष्यथः
naṅkṣyathaḥ
नङ्क्ष्यथ
naṅkṣyatha
नङ्क्ष्यसे
naṅkṣyase
नङ्क्ष्येथे
naṅkṣyethe
नङ्क्ष्यध्वे
naṅkṣyadhve
First नङ्क्ष्यामि
naṅkṣyāmi
नङ्क्ष्यावः
naṅkṣyāvaḥ
नङ्क्ष्यामः
naṅkṣyāmaḥ
नङ्क्ष्ये
naṅkṣye
नङ्क्ष्यावहे
naṅkṣyāvahe
नङ्क्ष्यामहे
naṅkṣyāmahe
Periphrastic Future
Third नंष्टा
naṃṣṭā
नंष्टारौ
naṃṣṭārau
नंष्टारः
naṃṣṭāraḥ
-
-
-
-
-
-
Second नंष्टासि
naṃṣṭāsi
नंष्टास्थः
naṃṣṭāsthaḥ
नंष्टास्थ
naṃṣṭāstha
-
-
-
-
-
-
First नंष्टास्मि
naṃṣṭāsmi
नंष्टास्वः
naṃṣṭāsvaḥ
नंष्टास्मः
naṃṣṭāsmaḥ
-
-
-
-
-
-
Participles
नङ्क्ष्यन्त्
naṅkṣyant
नङ्क्ष्यमान
naṅkṣyamāna

Related terms edit

Descendants edit

References edit