नान्दी

See also: नन्द्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of नन्दि (nandi), from the root नन्द् (nand, to rejoice).

Pronunciation

edit

Noun

edit

नान्दी (nāndī) stemf

  1. joy, pleasure
  2. praise to a god, especially as a prologue to a drama (Mṛcch., Kālid., Sāh., Pratāp., etc.)
  3. (music) a particular musical measure

Declension

edit
Feminine ī-stem declension of नान्दी (nāndī)
Singular Dual Plural
Nominative नान्दी
nāndī
नान्द्यौ / नान्दी¹
nāndyau / nāndī¹
नान्द्यः / नान्दीः¹
nāndyaḥ / nāndīḥ¹
Vocative नान्दि
nāndi
नान्द्यौ / नान्दी¹
nāndyau / nāndī¹
नान्द्यः / नान्दीः¹
nāndyaḥ / nāndīḥ¹
Accusative नान्दीम्
nāndīm
नान्द्यौ / नान्दी¹
nāndyau / nāndī¹
नान्दीः
nāndīḥ
Instrumental नान्द्या
nāndyā
नान्दीभ्याम्
nāndībhyām
नान्दीभिः
nāndībhiḥ
Dative नान्द्यै
nāndyai
नान्दीभ्याम्
nāndībhyām
नान्दीभ्यः
nāndībhyaḥ
Ablative नान्द्याः / नान्द्यै²
nāndyāḥ / nāndyai²
नान्दीभ्याम्
nāndībhyām
नान्दीभ्यः
nāndībhyaḥ
Genitive नान्द्याः / नान्द्यै²
nāndyāḥ / nāndyai²
नान्द्योः
nāndyoḥ
नान्दीनाम्
nāndīnām
Locative नान्द्याम्
nāndyām
नान्द्योः
nāndyoḥ
नान्दीषु
nāndīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit