Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *nikʷ-tó-s (washed, cleansed). Cognate with Old Irish necht, Ancient Greek ἄ-νιπτος (á-niptos, unwashed, unclean).

Pronunciation

edit

Adjective

edit

निक्त (niktá) stem

  1. washed, cleansed, purified, bathed
    Synonyms: स्नात (snāta), मृष्ट (mṛṣṭa)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.2.2:
      नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
      अश्वो न निक्तो नदीषु ॥
      nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ.
      aśvo na nikto nadīṣu.
      [The Soma herb is] washed by the men, pressed out with stones, strained through the filter made of wool
      Like a horse bathed in the river.

Declension

edit
Masculine a-stem declension of निक्त
Nom. sg. निक्तः (niktaḥ)
Gen. sg. निक्तस्य (niktasya)
Singular Dual Plural
Nominative निक्तः (niktaḥ) निक्तौ (niktau) निक्ताः (niktāḥ)
Vocative निक्त (nikta) निक्तौ (niktau) निक्ताः (niktāḥ)
Accusative निक्तम् (niktam) निक्तौ (niktau) निक्तान् (niktān)
Instrumental निक्तेन (niktena) निक्ताभ्याम् (niktābhyām) निक्तैः (niktaiḥ)
Dative निक्ताय (niktāya) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
Ablative निक्तात् (niktāt) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
Genitive निक्तस्य (niktasya) निक्तयोः (niktayoḥ) निक्तानाम् (niktānām)
Locative निक्ते (nikte) निक्तयोः (niktayoḥ) निक्तेषु (nikteṣu)
Feminine ā-stem declension of निक्त
Nom. sg. निक्ता (niktā)
Gen. sg. निक्तायाः (niktāyāḥ)
Singular Dual Plural
Nominative निक्ता (niktā) निक्ते (nikte) निक्ताः (niktāḥ)
Vocative निक्ते (nikte) निक्ते (nikte) निक्ताः (niktāḥ)
Accusative निक्ताम् (niktām) निक्ते (nikte) निक्ताः (niktāḥ)
Instrumental निक्तया (niktayā) निक्ताभ्याम् (niktābhyām) निक्ताभिः (niktābhiḥ)
Dative निक्तायै (niktāyai) निक्ताभ्याम् (niktābhyām) निक्ताभ्यः (niktābhyaḥ)
Ablative निक्तायाः (niktāyāḥ) निक्ताभ्याम् (niktābhyām) निक्ताभ्यः (niktābhyaḥ)
Genitive निक्तायाः (niktāyāḥ) निक्तयोः (niktayoḥ) निक्तानाम् (niktānām)
Locative निक्तायाम् (niktāyām) निक्तयोः (niktayoḥ) निक्तासु (niktāsu)
Neuter a-stem declension of निक्त
Nom. sg. निक्तम् (niktam)
Gen. sg. निक्तस्य (niktasya)
Singular Dual Plural
Nominative निक्तम् (niktam) निक्ते (nikte) निक्तानि (niktāni)
Vocative निक्त (nikta) निक्ते (nikte) निक्तानि (niktāni)
Accusative निक्तम् (niktam) निक्ते (nikte) निक्तानि (niktāni)
Instrumental निक्तेन (niktena) निक्ताभ्याम् (niktābhyām) निक्तैः (niktaiḥ)
Dative निक्ताय (niktāya) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
Ablative निक्तात् (niktāt) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
Genitive निक्तस्य (niktasya) निक्तयोः (niktayoḥ) निक्तानाम् (niktānām)
Locative निक्ते (nikte) निक्तयोः (niktayoḥ) निक्तेषु (nikteṣu)

Descendants

edit
  • Maharastri Prakrit: 𑀡𑀺𑀓𑁆𑀓 (ṇikka)