निरन्तर

Sanskrit edit

Etymology edit

From निर्- (nir-) +‎ अन्तर (antara).

Pronunciation edit

Adjective edit

निरन्तर (nirántara) stem

  1. dense, full
  2. close
  3. perpetual, uninterrupted, constant

Declension edit

Masculine a-stem declension of निरन्तर (nirántara)
Singular Dual Plural
Nominative निरन्तरः
nirántaraḥ
निरन्तरौ / निरन्तरा¹
nirántarau / nirántarā¹
निरन्तराः / निरन्तरासः¹
nirántarāḥ / nirántarāsaḥ¹
Vocative निरन्तर
nírantara
निरन्तरौ / निरन्तरा¹
nírantarau / nírantarā¹
निरन्तराः / निरन्तरासः¹
nírantarāḥ / nírantarāsaḥ¹
Accusative निरन्तरम्
nirántaram
निरन्तरौ / निरन्तरा¹
nirántarau / nirántarā¹
निरन्तरान्
nirántarān
Instrumental निरन्तरेण
nirántareṇa
निरन्तराभ्याम्
nirántarābhyām
निरन्तरैः / निरन्तरेभिः¹
nirántaraiḥ / nirántarebhiḥ¹
Dative निरन्तराय
nirántarāya
निरन्तराभ्याम्
nirántarābhyām
निरन्तरेभ्यः
nirántarebhyaḥ
Ablative निरन्तरात्
nirántarāt
निरन्तराभ्याम्
nirántarābhyām
निरन्तरेभ्यः
nirántarebhyaḥ
Genitive निरन्तरस्य
nirántarasya
निरन्तरयोः
nirántarayoḥ
निरन्तराणाम्
nirántarāṇām
Locative निरन्तरे
nirántare
निरन्तरयोः
nirántarayoḥ
निरन्तरेषु
nirántareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निरन्तरा (nirántarā)
Singular Dual Plural
Nominative निरन्तरा
nirántarā
निरन्तरे
nirántare
निरन्तराः
nirántarāḥ
Vocative निरन्तरे
nírantare
निरन्तरे
nírantare
निरन्तराः
nírantarāḥ
Accusative निरन्तराम्
nirántarām
निरन्तरे
nirántare
निरन्तराः
nirántarāḥ
Instrumental निरन्तरया / निरन्तरा¹
nirántarayā / nirántarā¹
निरन्तराभ्याम्
nirántarābhyām
निरन्तराभिः
nirántarābhiḥ
Dative निरन्तरायै
nirántarāyai
निरन्तराभ्याम्
nirántarābhyām
निरन्तराभ्यः
nirántarābhyaḥ
Ablative निरन्तरायाः / निरन्तरायै²
nirántarāyāḥ / nirántarāyai²
निरन्तराभ्याम्
nirántarābhyām
निरन्तराभ्यः
nirántarābhyaḥ
Genitive निरन्तरायाः / निरन्तरायै²
nirántarāyāḥ / nirántarāyai²
निरन्तरयोः
nirántarayoḥ
निरन्तराणाम्
nirántarāṇām
Locative निरन्तरायाम्
nirántarāyām
निरन्तरयोः
nirántarayoḥ
निरन्तरासु
nirántarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरन्तर (nirántara)
Singular Dual Plural
Nominative निरन्तरम्
nirántaram
निरन्तरे
nirántare
निरन्तराणि / निरन्तरा¹
nirántarāṇi / nirántarā¹
Vocative निरन्तर
nírantara
निरन्तरे
nírantare
निरन्तराणि / निरन्तरा¹
nírantarāṇi / nírantarā¹
Accusative निरन्तरम्
nirántaram
निरन्तरे
nirántare
निरन्तराणि / निरन्तरा¹
nirántarāṇi / nirántarā¹
Instrumental निरन्तरेण
nirántareṇa
निरन्तराभ्याम्
nirántarābhyām
निरन्तरैः / निरन्तरेभिः¹
nirántaraiḥ / nirántarebhiḥ¹
Dative निरन्तराय
nirántarāya
निरन्तराभ्याम्
nirántarābhyām
निरन्तरेभ्यः
nirántarebhyaḥ
Ablative निरन्तरात्
nirántarāt
निरन्तराभ्याम्
nirántarābhyām
निरन्तरेभ्यः
nirántarebhyaḥ
Genitive निरन्तरस्य
nirántarasya
निरन्तरयोः
nirántarayoḥ
निरन्तराणाम्
nirántarāṇām
Locative निरन्तरे
nirántare
निरन्तरयोः
nirántarayoḥ
निरन्तरेषु
nirántareṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit