नुद्यात्

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Verb

edit

नुद्यात् (nudyāt) third-singular indicative (benedictive, root नुद्)

  1. benedictive of नुद् (nud)

Conjugation

edit
Benedictive/Precative: नुद्यात् (nudyāt) or नुद्याः (nudyāḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नुद्यात् / नुद्याः¹
nudyāt / nudyāḥ¹
नुद्यास्ताम्
nudyāstām
नुद्यासुः
nudyāsuḥ
- - -
Second नुद्याः
nudyāḥ
नुद्यास्तम्
nudyāstam
नुद्यास्त
nudyāsta
- - -
First नुद्यासम्
nudyāsam
नुद्यास्व
nudyāsva
नुद्यास्म
nudyāsma
- - -
Notes
  • ¹Vedic