Sanskrit

edit

Etymology

edit

नृ (nṛ́) + पशु (paśú).

Pronunciation

edit

Noun

edit

नृपशु (nṛ́paśu) stemm

  1. "man-beast", a brute of a man
  2. a man serving as a sacrificial victim

Declension

edit
Masculine u-stem declension of नृपशु (nṛ́paśu)
Singular Dual Plural
Nominative नृपशुः
nṛ́paśuḥ
नृपशू
nṛ́paśū
नृपशवः
nṛ́paśavaḥ
Vocative नृपशो
nṛ́paśo
नृपशू
nṛ́paśū
नृपशवः
nṛ́paśavaḥ
Accusative नृपशुम्
nṛ́paśum
नृपशू
nṛ́paśū
नृपशून्
nṛ́paśūn
Instrumental नृपशुना / नृपश्वा¹
nṛ́paśunā / nṛ́paśvā¹
नृपशुभ्याम्
nṛ́paśubhyām
नृपशुभिः
nṛ́paśubhiḥ
Dative नृपशवे / नृपश्वे¹
nṛ́paśave / nṛ́paśve¹
नृपशुभ्याम्
nṛ́paśubhyām
नृपशुभ्यः
nṛ́paśubhyaḥ
Ablative नृपशोः / नृपश्वः¹
nṛ́paśoḥ / nṛ́paśvaḥ¹
नृपशुभ्याम्
nṛ́paśubhyām
नृपशुभ्यः
nṛ́paśubhyaḥ
Genitive नृपशोः / नृपश्वः¹
nṛ́paśoḥ / nṛ́paśvaḥ¹
नृपश्वोः
nṛ́paśvoḥ
नृपशूनाम्
nṛ́paśūnām
Locative नृपशौ
nṛ́paśau
नृपश्वोः
nṛ́paśvoḥ
नृपशुषु
nṛ́paśuṣu
Notes
  • ¹Vedic