पक्ष्मन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *páćšma, from Proto-Indo-European *poḱ-s-mn̥ (hair, whiskers), from *peḱ- (to shear, pluck). Cognate with Avestan 𐬞𐬀𐬱𐬨𐬀𐬥 (pašman), Persian پشم (pašm, wool), Old English feax (hair of the head) (whence English fax).

This term underwent a great deal of alteration in the late Old Indo-Aryan and early Middle Indo-Aryan stage.

Pronunciation edit

Noun edit

पक्ष्मन् (pákṣman) stemn

  1. eyelash
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VI.2.1.5:
      ...प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववाला ऐक्षवी तिरश्ची
      ...prajāpater vā etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī
      ...Now the Saccharum spontaneum shoots represent the eyelashes of Prajapati, and his eyelids are represented by pieces of sugar-cane.
  2. hair of deer
  3. the filament of a flower

Declension edit

Neuter an-stem declension of पक्ष्मन् (pákṣman)
Singular Dual Plural
Nominative पक्ष्म
pákṣma
पक्ष्मणी
pákṣmaṇī
पक्ष्माणि / पक्ष्म¹ / पक्ष्मा¹
pákṣmāṇi / pákṣma¹ / pákṣmā¹
Vocative पक्ष्मन् / पक्ष्म
pákṣman / pákṣma
पक्ष्मणी
pákṣmaṇī
पक्ष्माणि / पक्ष्म¹ / पक्ष्मा¹
pákṣmāṇi / pákṣma¹ / pákṣmā¹
Accusative पक्ष्म
pákṣma
पक्ष्मणी
pákṣmaṇī
पक्ष्माणि / पक्ष्म¹ / पक्ष्मा¹
pákṣmāṇi / pákṣma¹ / pákṣmā¹
Instrumental पक्ष्मणा
pákṣmaṇā
पक्ष्मभ्याम्
pákṣmabhyām
पक्ष्मभिः
pákṣmabhiḥ
Dative पक्ष्मणे
pákṣmaṇe
पक्ष्मभ्याम्
pákṣmabhyām
पक्ष्मभ्यः
pákṣmabhyaḥ
Ablative पक्ष्मणः
pákṣmaṇaḥ
पक्ष्मभ्याम्
pákṣmabhyām
पक्ष्मभ्यः
pákṣmabhyaḥ
Genitive पक्ष्मणः
pákṣmaṇaḥ
पक्ष्मणोः
pákṣmaṇoḥ
पक्ष्मणाम्
pákṣmaṇām
Locative पक्ष्मणि / पक्ष्मन्¹
pákṣmaṇi / pákṣman¹
पक्ष्मणोः
pákṣmaṇoḥ
पक्ष्मसु
pákṣmasu
Notes
  • ¹Vedic

Descendants edit

References edit