परशुराम

Sanskrit

edit
 
English Wikipedia has an article on:
Wikipedia
 
परशुराम

Alternative scripts

edit

Etymology

edit

Compound of परशु (paraśu, axe) +‎ राम (rāma, Rama, proper noun), referring to the axe that Parashurama wields.

Pronunciation

edit

Proper noun

edit

परशुराम (paraśurāma) stemm

  1. Parashurama, the sixth incarnation of Vishnu

Declension

edit
Masculine a-stem declension of परशुराम (paraśurāma)
Singular Dual Plural
Nominative परशुरामः
paraśurāmaḥ
परशुरामौ / परशुरामा¹
paraśurāmau / paraśurāmā¹
परशुरामाः / परशुरामासः¹
paraśurāmāḥ / paraśurāmāsaḥ¹
Vocative परशुराम
paraśurāma
परशुरामौ / परशुरामा¹
paraśurāmau / paraśurāmā¹
परशुरामाः / परशुरामासः¹
paraśurāmāḥ / paraśurāmāsaḥ¹
Accusative परशुरामम्
paraśurāmam
परशुरामौ / परशुरामा¹
paraśurāmau / paraśurāmā¹
परशुरामान्
paraśurāmān
Instrumental परशुरामेण
paraśurāmeṇa
परशुरामाभ्याम्
paraśurāmābhyām
परशुरामैः / परशुरामेभिः¹
paraśurāmaiḥ / paraśurāmebhiḥ¹
Dative परशुरामाय
paraśurāmāya
परशुरामाभ्याम्
paraśurāmābhyām
परशुरामेभ्यः
paraśurāmebhyaḥ
Ablative परशुरामात्
paraśurāmāt
परशुरामाभ्याम्
paraśurāmābhyām
परशुरामेभ्यः
paraśurāmebhyaḥ
Genitive परशुरामस्य
paraśurāmasya
परशुरामयोः
paraśurāmayoḥ
परशुरामाणाम्
paraśurāmāṇām
Locative परशुरामे
paraśurāme
परशुरामयोः
paraśurāmayoḥ
परशुरामेषु
paraśurāmeṣu
Notes
  • ¹Vedic

Descendants

edit

Further reading

edit