परिष्ठिति

Sanskrit edit

Etymology edit

From the root परिष्ठा (pariṣṭhā).

Pronunciation edit

Noun edit

परिष्ठिति (pariṣṭhiti) stemf

  1. abode, residence
  2. fixity, firmness
  3. circumstances

Declension edit

Feminine i-stem declension of परिष्ठिति (pariṣṭhiti)
Singular Dual Plural
Nominative परिष्ठितिः
pariṣṭhitiḥ
परिष्ठिती
pariṣṭhitī
परिष्ठितयः
pariṣṭhitayaḥ
Vocative परिष्ठिते
pariṣṭhite
परिष्ठिती
pariṣṭhitī
परिष्ठितयः
pariṣṭhitayaḥ
Accusative परिष्ठितिम्
pariṣṭhitim
परिष्ठिती
pariṣṭhitī
परिष्ठितीः
pariṣṭhitīḥ
Instrumental परिष्ठित्या / परिष्ठिती¹
pariṣṭhityā / pariṣṭhitī¹
परिष्ठितिभ्याम्
pariṣṭhitibhyām
परिष्ठितिभिः
pariṣṭhitibhiḥ
Dative परिष्ठितये / परिष्ठित्यै² / परिष्ठिती¹
pariṣṭhitaye / pariṣṭhityai² / pariṣṭhitī¹
परिष्ठितिभ्याम्
pariṣṭhitibhyām
परिष्ठितिभ्यः
pariṣṭhitibhyaḥ
Ablative परिष्ठितेः / परिष्ठित्याः² / परिष्ठित्यै³
pariṣṭhiteḥ / pariṣṭhityāḥ² / pariṣṭhityai³
परिष्ठितिभ्याम्
pariṣṭhitibhyām
परिष्ठितिभ्यः
pariṣṭhitibhyaḥ
Genitive परिष्ठितेः / परिष्ठित्याः² / परिष्ठित्यै³
pariṣṭhiteḥ / pariṣṭhityāḥ² / pariṣṭhityai³
परिष्ठित्योः
pariṣṭhityoḥ
परिष्ठितीनाम्
pariṣṭhitīnām
Locative परिष्ठितौ / परिष्ठित्याम्² / परिष्ठिता¹
pariṣṭhitau / pariṣṭhityām² / pariṣṭhitā¹
परिष्ठित्योः
pariṣṭhityoḥ
परिष्ठितिषु
pariṣṭhitiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit