Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Aryan *pānsúṣ, from Proto-Indo-Iranian *pānsúš.

Pronunciation

edit

Noun

edit

पांसु (pāṃsú) stemm

  1. dust, crumbling soil

Declension

edit
Masculine u-stem declension of पांसु (pāṃsú)
Singular Dual Plural
Nominative पांसुः
pāṃsúḥ
पांसू
pāṃsū́
पांसवः
pāṃsávaḥ
Vocative पांसो
pā́ṃso
पांसू
pā́ṃsū
पांसवः
pā́ṃsavaḥ
Accusative पांसुम्
pāṃsúm
पांसू
pāṃsū́
पांसून्
pāṃsū́n
Instrumental पांसुना / पांस्वा¹
pāṃsúnā / pāṃsvā́¹
पांसुभ्याम्
pāṃsúbhyām
पांसुभिः
pāṃsúbhiḥ
Dative पांसवे / पांस्वे¹
pāṃsáve / pāṃsvé¹
पांसुभ्याम्
pāṃsúbhyām
पांसुभ्यः
pāṃsúbhyaḥ
Ablative पांसोः / पांस्वः¹
pāṃsóḥ / pāṃsváḥ¹
पांसुभ्याम्
pāṃsúbhyām
पांसुभ्यः
pāṃsúbhyaḥ
Genitive पांसोः / पांस्वः¹
pāṃsóḥ / pāṃsváḥ¹
पांस्वोः
pāṃsvóḥ
पांसूनाम्
pāṃsūnā́m
Locative पांसौ
pāṃsaú
पांस्वोः
pāṃsvóḥ
पांसुषु
pāṃsúṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit