Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *paHmā́ (scabies, rash), from Proto-Indo-European *peh₁-mḗn, from *peh₁- (to hurt). Cognate with Avestan 𐬞𐬁𐬨𐬀 (pāma), 𐬞𐬄𐬨𐬀 (pąma, scabies), Pashto پم (pam, scabies). Also related to Latin pēminōsus (full of cracks), Ancient Greek πῆμα (pêma, misery).

Pronunciation edit

Noun edit

पामन् (pāmán) stemm

  1. skin disease; scabies, rash, herpes
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.22.12:
      तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
      पाम्ना भ्रातृव्येण सह गछामुमरणं जनम् ॥
      takman bhrātrā balāsena svasrā kāsikayā saha.
      pāmnā bhrātṛvyeṇa saha gachāmumaraṇaṃ janam.
      Go, Fever, with Phthisis, thy brother, and with thy sister, Cough.
      And with thy nephew Scabies, go away unto that alien folk.
  2. cutaneous eruption, scab

Declension edit

Masculine an-stem declension of पामन् (pāmán)
Singular Dual Plural
Nominative पामा
pāmā́
पामानौ / पामाना¹
pāmā́nau / pāmā́nā¹
पामानः
pāmā́naḥ
Vocative पामन्
pā́man
पामानौ / पामाना¹
pā́mānau / pā́mānā¹
पामानः
pā́mānaḥ
Accusative पामानम्
pāmā́nam
पामानौ / पामाना¹
pāmā́nau / pāmā́nā¹
पाम्नः
pāmnáḥ
Instrumental पाम्ना
pāmnā́
पामभ्याम्
pāmábhyām
पामभिः
pāmábhiḥ
Dative पाम्ने
pāmné
पामभ्याम्
pāmábhyām
पामभ्यः
pāmábhyaḥ
Ablative पाम्नः
pāmnáḥ
पामभ्याम्
pāmábhyām
पामभ्यः
pāmábhyaḥ
Genitive पाम्नः
pāmnáḥ
पाम्नोः
pāmnóḥ
पाम्नाम्
pāmnā́m
Locative पाम्नि / पामनि / पामन्¹
pāmní / pāmáni / pāmán¹
पाम्नोः
pāmnóḥ
पामसु
pāmásu
Notes
  • ¹Vedic