पितुःष्वसृ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From पितुः (pitúḥ, father's) +‎ स्वसृ (svásṛ, sister). Compare पितृष्वसृ (pitṛṣvasṛ).

Pronunciation

edit

Noun

edit

पितुःष्वसृ (pituḥṣvasṛ) stemf

  1. a father's sister; an aunt

Declension

edit
Feminine ṛ-stem declension of पितुःष्वसृ (pituḥṣvasṛ)
Singular Dual Plural
Nominative पितुःष्वसा
pituḥṣvasā
पितुःष्वसारौ / पितुःष्वसारा¹
pituḥṣvasārau / pituḥṣvasārā¹
पितुःष्वसारः
pituḥṣvasāraḥ
Vocative पितुःष्वसः
pituḥṣvasaḥ
पितुःष्वसारौ / पितुःष्वसारा¹
pituḥṣvasārau / pituḥṣvasārā¹
पितुःष्वसारः
pituḥṣvasāraḥ
Accusative पितुःष्वसारम्
pituḥṣvasāram
पितुःष्वसारौ / पितुःष्वसारा¹
pituḥṣvasārau / pituḥṣvasārā¹
पितुःष्वसॄः
pituḥṣvasṝḥ
Instrumental पितुःष्वस्रा
pituḥṣvasrā
पितुःष्वसृभ्याम्
pituḥṣvasṛbhyām
पितुःष्वसृभिः
pituḥṣvasṛbhiḥ
Dative पितुःष्वस्रे
pituḥṣvasre
पितुःष्वसृभ्याम्
pituḥṣvasṛbhyām
पितुःष्वसृभ्यः
pituḥṣvasṛbhyaḥ
Ablative पितुःष्वसुः
pituḥṣvasuḥ
पितुःष्वसृभ्याम्
pituḥṣvasṛbhyām
पितुःष्वसृभ्यः
pituḥṣvasṛbhyaḥ
Genitive पितुःष्वसुः
pituḥṣvasuḥ
पितुःष्वस्रोः
pituḥṣvasroḥ
पितुःष्वसॄणाम्
pituḥṣvasṝṇām
Locative पितुःष्वसरि
pituḥṣvasari
पितुःष्वस्रोः
pituḥṣvasroḥ
पितुःष्वसृषु
pituḥṣvasṛṣu
Notes
  • ¹Vedic

Descendants

edit

Further reading

edit