पितृष्वसृ

Sanskrit edit

Alternative scripts edit

Etymology edit

From पितृ (pitṛ́, father) +‎ स्वसृ (svásṛ, sister).

Pronunciation edit

Noun edit

पितृष्वसृ (pitṛṣvasṛ) root formf

  1. a father's sister; an aunt

Declension edit

Feminine ṛ-stem declension of पितृष्वसृ (pitṛṣvasṛ)
Singular Dual Plural
Nominative पितृष्वसा
pitṛṣvasā
पितृष्वसारौ / पितृष्वसारा¹
pitṛṣvasārau / pitṛṣvasārā¹
पितृष्वसारः
pitṛṣvasāraḥ
Vocative पितृष्वसः
pitṛṣvasaḥ
पितृष्वसारौ / पितृष्वसारा¹
pitṛṣvasārau / pitṛṣvasārā¹
पितृष्वसारः
pitṛṣvasāraḥ
Accusative पितृष्वसारम्
pitṛṣvasāram
पितृष्वसारौ / पितृष्वसारा¹
pitṛṣvasārau / pitṛṣvasārā¹
पितृष्वसॄः
pitṛṣvasṝḥ
Instrumental पितृष्वोरा
pitṛṣvorā
पितृष्वसृभ्याम्
pitṛṣvasṛbhyām
पितृष्वसृभिः
pitṛṣvasṛbhiḥ
Dative पितृष्वोरे
pitṛṣvore
पितृष्वसृभ्याम्
pitṛṣvasṛbhyām
पितृष्वसृभ्यः
pitṛṣvasṛbhyaḥ
Ablative पितृष्वसुः
pitṛṣvasuḥ
पितृष्वसृभ्याम्
pitṛṣvasṛbhyām
पितृष्वसृभ्यः
pitṛṣvasṛbhyaḥ
Genitive पितृष्वसुः
pitṛṣvasuḥ
पितृष्वोरोः
pitṛṣvoroḥ
पितृष्वसॄणाम्
pitṛṣvasṝṇām
Locative पितृष्वसरि
pitṛṣvasari
पितृष्वोरोः
pitṛṣvoroḥ
पितृष्वसृषु
pitṛṣvasṛṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: पितृष्वसा (pitŕṣvasā) (learned)

Further reading edit