पितृमेध

Sanskrit edit

Alternative scripts edit

Etymology edit

पितृ (pitṛ, ancestors) +‎ मेध (medha, sacrifice)

Pronunciation edit

Noun edit

पितृमेध (pitṛmedha) stemm

  1. sacrifice to the ancestors (ŚrS., Mn., MBh., etc.)
  2. name of a text

Declension edit

Masculine a-stem declension of पितृमेध
Nom. sg. पितृमेधः (pitṛmedhaḥ)
Gen. sg. पितृमेधस्य (pitṛmedhasya)
Singular Dual Plural
Nominative पितृमेधः (pitṛmedhaḥ) पितृमेधौ (pitṛmedhau) पितृमेधाः (pitṛmedhāḥ)
Vocative पितृमेध (pitṛmedha) पितृमेधौ (pitṛmedhau) पितृमेधाः (pitṛmedhāḥ)
Accusative पितृमेधम् (pitṛmedham) पितृमेधौ (pitṛmedhau) पितृमेधान् (pitṛmedhān)
Instrumental पितृमेधेन (pitṛmedhena) पितृमेधाभ्याम् (pitṛmedhābhyām) पितृमेधैः (pitṛmedhaiḥ)
Dative पितृमेधाय (pitṛmedhāya) पितृमेधाभ्याम् (pitṛmedhābhyām) पितृमेधेभ्यः (pitṛmedhebhyaḥ)
Ablative पितृमेधात् (pitṛmedhāt) पितृमेधाभ्याम् (pitṛmedhābhyām) पितृमेधेभ्यः (pitṛmedhebhyaḥ)
Genitive पितृमेधस्य (pitṛmedhasya) पितृमेधयोः (pitṛmedhayoḥ) पितृमेधानाम् (pitṛmedhānām)
Locative पितृमेधे (pitṛmedhe) पितृमेधयोः (pitṛmedhayoḥ) पितृमेधेषु (pitṛmedheṣu)

References edit