पितृव्या

Sanskrit

edit

Etymology

edit

Feminine form of पितृव्य (pitṛvya, paternal uncle), from पितृ (pitṛ, father).

Noun

edit

पितृव्या (pitṛvya) stemf

  1. paternal aunt, the wife of one’s father’s brother

Declension

edit
Feminine ā-stem declension of पितृव्या
Nom. sg. पितृव्या (pitṛvyā)
Gen. sg. पितृव्यायाः (pitṛvyāyāḥ)
Singular Dual Plural
Nominative पितृव्या (pitṛvyā) पितृव्ये (pitṛvye) पितृव्याः (pitṛvyāḥ)
Vocative पितृव्ये (pitṛvye) पितृव्ये (pitṛvye) पितृव्याः (pitṛvyāḥ)
Accusative पितृव्याम् (pitṛvyām) पितृव्ये (pitṛvye) पितृव्याः (pitṛvyāḥ)
Instrumental पितृव्यया (pitṛvyayā) पितृव्याभ्याम् (pitṛvyābhyām) पितृव्याभिः (pitṛvyābhiḥ)
Dative पितृव्यायै (pitṛvyāyai) पितृव्याभ्याम् (pitṛvyābhyām) पितृव्याभ्यः (pitṛvyābhyaḥ)
Ablative पितृव्यायाः (pitṛvyāyāḥ) पितृव्याभ्याम् (pitṛvyābhyām) पितृव्याभ्यः (pitṛvyābhyaḥ)
Genitive पितृव्यायाः (pitṛvyāyāḥ) पितृव्ययोः (pitṛvyayoḥ) पितृव्यानाम् (pitṛvyānām)
Locative पितृव्यायाम् (pitṛvyāyām) पितृव्ययोः (pitṛvyayoḥ) पितृव्यासु (pitṛvyāsu)