पुत्री

Hindi

edit

Etymology

edit

Borrowed from Sanskrit पुत्री (putrī).

Pronunciation

edit

Noun

edit

पुत्री (putrīf (masculine पुत्र, Urdu spelling پتری)

  1. daughter

Declension

edit

Synonyms

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

See पुत्र (putrá, son).

Pronunciation

edit

Noun

edit

पुत्री (putrī) stemf

  1. daughter

Declension

edit
Feminine ī-stem declension of पुत्री (putrī)
Singular Dual Plural
Nominative पुत्री
putrī
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्र्यः / पुत्रीः¹
putryaḥ / putrīḥ¹
Vocative पुत्रि
putri
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्र्यः / पुत्रीः¹
putryaḥ / putrīḥ¹
Accusative पुत्रीम्
putrīm
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्रीः
putrīḥ
Instrumental पुत्र्या
putryā
पुत्रीभ्याम्
putrībhyām
पुत्रीभिः
putrībhiḥ
Dative पुत्र्यै
putryai
पुत्रीभ्याम्
putrībhyām
पुत्रीभ्यः
putrībhyaḥ
Ablative पुत्र्याः / पुत्र्यै²
putryāḥ / putryai²
पुत्रीभ्याम्
putrībhyām
पुत्रीभ्यः
putrībhyaḥ
Genitive पुत्र्याः / पुत्र्यै²
putryāḥ / putryai²
पुत्र्योः
putryoḥ
पुत्रीणाम्
putrīṇām
Locative पुत्र्याम्
putryām
पुत्र्योः
putryoḥ
पुत्रीषु
putrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
edit

Derived terms

edit

Descendants

edit