पुरोवात

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

पुरः (puraḥ, from the east) +‎ वात (vāta, wind).

Pronunciation

edit

Noun

edit

पुरोवात (purovātá) stemm

  1. easterly; east wind
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.6.11:
      आ श्रावयेति पुरोवातम् अजनयन्न्
      ā śrāvayeti purovātam ajanayann
      [with the words] "Do thou proclaim", they (the gods) produced the east wind

Declension

edit
Masculine a-stem declension of पुरोवात (purovātá)
Singular Dual Plural
Nominative पुरोवातः
purovātáḥ
पुरोवातौ / पुरोवाता¹
purovātaú / purovātā́¹
पुरोवाताः / पुरोवातासः¹
purovātā́ḥ / purovātā́saḥ¹
Vocative पुरोवात
púrovāta
पुरोवातौ / पुरोवाता¹
púrovātau / púrovātā¹
पुरोवाताः / पुरोवातासः¹
púrovātāḥ / púrovātāsaḥ¹
Accusative पुरोवातम्
purovātám
पुरोवातौ / पुरोवाता¹
purovātaú / purovātā́¹
पुरोवातान्
purovātā́n
Instrumental पुरोवातेन
purovāténa
पुरोवाताभ्याम्
purovātā́bhyām
पुरोवातैः / पुरोवातेभिः¹
purovātaíḥ / purovātébhiḥ¹
Dative पुरोवाताय
purovātā́ya
पुरोवाताभ्याम्
purovātā́bhyām
पुरोवातेभ्यः
purovātébhyaḥ
Ablative पुरोवातात्
purovātā́t
पुरोवाताभ्याम्
purovātā́bhyām
पुरोवातेभ्यः
purovātébhyaḥ
Genitive पुरोवातस्य
purovātásya
पुरोवातयोः
purovātáyoḥ
पुरोवातानाम्
purovātā́nām
Locative पुरोवाते
purovāté
पुरोवातयोः
purovātáyoḥ
पुरोवातेषु
purovātéṣu
Notes
  • ¹Vedic

Descendants

edit