Hindi edit

Etymology edit

Learned borrowing from Sanskrit पृष्ट (pṛṣṭá).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾɪʂʈ/

Adjective edit

पृष्ट (pŕṣṭ) (indeclinable)

  1. (rare, formal) asked, inquired, questioned

References edit

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *pr̥štás, from Proto-Indo-European *pr̥ḱ-tó-s, from *preḱ- (to ask).

Pronunciation edit

Adjective edit

पृष्ट (pṛṣṭá) stem

  1. asked, inquired, questioned
  2. demanded, wished for, desired, welcome

Declension edit

Masculine a-stem declension of पृष्ट (pṛṣṭá)
Singular Dual Plural
Nominative पृष्टः
pṛṣṭáḥ
पृष्टौ / पृष्टा¹
pṛṣṭaú / pṛṣṭā́¹
पृष्टाः / पृष्टासः¹
pṛṣṭā́ḥ / pṛṣṭā́saḥ¹
Vocative पृष्ट
pṛ́ṣṭa
पृष्टौ / पृष्टा¹
pṛ́ṣṭau / pṛ́ṣṭā¹
पृष्टाः / पृष्टासः¹
pṛ́ṣṭāḥ / pṛ́ṣṭāsaḥ¹
Accusative पृष्टम्
pṛṣṭám
पृष्टौ / पृष्टा¹
pṛṣṭaú / pṛṣṭā́¹
पृष्टान्
pṛṣṭā́n
Instrumental पृष्टेन
pṛṣṭéna
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टैः / पृष्टेभिः¹
pṛṣṭaíḥ / pṛṣṭébhiḥ¹
Dative पृष्टाय
pṛṣṭā́ya
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टेभ्यः
pṛṣṭébhyaḥ
Ablative पृष्टात्
pṛṣṭā́t
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टेभ्यः
pṛṣṭébhyaḥ
Genitive पृष्टस्य
pṛṣṭásya
पृष्टयोः
pṛṣṭáyoḥ
पृष्टानाम्
pṛṣṭā́nām
Locative पृष्टे
pṛṣṭé
पृष्टयोः
pṛṣṭáyoḥ
पृष्टेषु
pṛṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पृष्टा (pṛṣṭā́)
Singular Dual Plural
Nominative पृष्टा
pṛṣṭā́
पृष्टे
pṛṣṭé
पृष्टाः
pṛṣṭā́ḥ
Vocative पृष्टे
pṛ́ṣṭe
पृष्टे
pṛ́ṣṭe
पृष्टाः
pṛ́ṣṭāḥ
Accusative पृष्टाम्
pṛṣṭā́m
पृष्टे
pṛṣṭé
पृष्टाः
pṛṣṭā́ḥ
Instrumental पृष्टया / पृष्टा¹
pṛṣṭáyā / pṛṣṭā́¹
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टाभिः
pṛṣṭā́bhiḥ
Dative पृष्टायै
pṛṣṭā́yai
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टाभ्यः
pṛṣṭā́bhyaḥ
Ablative पृष्टायाः / पृष्टायै²
pṛṣṭā́yāḥ / pṛṣṭā́yai²
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टाभ्यः
pṛṣṭā́bhyaḥ
Genitive पृष्टायाः / पृष्टायै²
pṛṣṭā́yāḥ / pṛṣṭā́yai²
पृष्टयोः
pṛṣṭáyoḥ
पृष्टानाम्
pṛṣṭā́nām
Locative पृष्टायाम्
pṛṣṭā́yām
पृष्टयोः
pṛṣṭáyoḥ
पृष्टासु
pṛṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पृष्ट (pṛṣṭá)
Singular Dual Plural
Nominative पृष्टम्
pṛṣṭám
पृष्टे
pṛṣṭé
पृष्टानि / पृष्टा¹
pṛṣṭā́ni / pṛṣṭā́¹
Vocative पृष्ट
pṛ́ṣṭa
पृष्टे
pṛ́ṣṭe
पृष्टानि / पृष्टा¹
pṛ́ṣṭāni / pṛ́ṣṭā¹
Accusative पृष्टम्
pṛṣṭám
पृष्टे
pṛṣṭé
पृष्टानि / पृष्टा¹
pṛṣṭā́ni / pṛṣṭā́¹
Instrumental पृष्टेन
pṛṣṭéna
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टैः / पृष्टेभिः¹
pṛṣṭaíḥ / pṛṣṭébhiḥ¹
Dative पृष्टाय
pṛṣṭā́ya
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टेभ्यः
pṛṣṭébhyaḥ
Ablative पृष्टात्
pṛṣṭā́t
पृष्टाभ्याम्
pṛṣṭā́bhyām
पृष्टेभ्यः
pṛṣṭébhyaḥ
Genitive पृष्टस्य
pṛṣṭásya
पृष्टयोः
pṛṣṭáyoḥ
पृष्टानाम्
pṛṣṭā́nām
Locative पृष्टे
pṛṣṭé
पृष्टयोः
pṛṣṭáyoḥ
पृष्टेषु
pṛṣṭéṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: puṭṭha
  • Sauraseni Prakrit: 𑀧𑀼𑀝𑁆𑀞 (puṭṭha)
    • Old Gujarati: [script needed] (puṭhiiṁ)
  • Hindi: पृष्ट (pŕṣṭ)

References edit