Sanskrit

edit

Etymology

edit

From Proto-Indo-Iranian *(H)pewšáti, from Proto-Indo-European *(h₃)pews-é-ti, from *(h₃)pews-. Cognate with Old Church Slavonic пухати (puxati, to blow), Latin pustula (bubble).

Pronunciation

edit

Verb

edit

पोषति (poṣati) third-singular present indicative (root पुष्, class 1, type P)

  1. to thrive, flourish, prosper

Conjugation

edit
 Present: पोषति (poṣati), पोषते (poṣate), पुष्यते (puṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third पोषति
poṣati
पोषतः
poṣataḥ
पोषन्ति
poṣanti
पोषते
poṣate
पोषेते
poṣete
पोषन्ते
poṣante
पुष्यते
puṣyate
पुष्येते
puṣyete
पुष्यन्ते
puṣyante
Second पोषसि
poṣasi
पोषथः
poṣathaḥ
पोषथ
poṣatha
पोषसे
poṣase
पोषेथे
poṣethe
पोषध्वे
poṣadhve
पुष्यसे
puṣyase
पुष्येथे
puṣyethe
पुष्यध्वे
puṣyadhve
First पोषामि
poṣāmi
पोषावः
poṣāvaḥ
पोषामः
poṣāmaḥ
पोषे
poṣe
पोषावहे
poṣāvahe
पोषामहे
poṣāmahe
पुष्ये
puṣye
पुष्यावहे
puṣyāvahe
पुष्यामहे
puṣyāmahe
Imperative Mood
Third पोषतु
poṣatu
पोषताम्
poṣatām
पोषन्तु
poṣantu
पोषताम्
poṣatām
पोषेताम्
poṣetām
पोषन्ताम्
poṣantām
पुष्यताम्
puṣyatām
पुष्येताम्
puṣyetām
पुष्यन्ताम्
puṣyantām
Second पोष
poṣa
पोषतम्
poṣatam
पोषत
poṣata
पोषस्व
poṣasva
पोषेथाम्
poṣethām
पोषध्वम्
poṣadhvam
पुष्यस्व
puṣyasva
पुष्येथाम्
puṣyethām
पुष्यध्वम्
puṣyadhvam
First पोषानि
poṣāni
पोषाव
poṣāva
पोषाम
poṣāma
पोषै
poṣai
पोषावहै
poṣāvahai
पोषामहै
poṣāmahai
पुष्यै
puṣyai
पुष्यावहै
puṣyāvahai
पुष्यामहै
puṣyāmahai
Optative Mood
Third पोषेत्
poṣet
पोषेताम्
poṣetām
पोषेयुः
poṣeyuḥ
पोषेत
poṣeta
पोषेयाताम्
poṣeyātām
पोषेरन्
poṣeran
पुष्येत
puṣyeta
पुष्येयाताम्
puṣyeyātām
पुष्येरन्
puṣyeran
Second पोषेः
poṣeḥ
पोषेतम्
poṣetam
पोषेत
poṣeta
पोषेथाः
poṣethāḥ
पोषेयाथाम्
poṣeyāthām
पोषेध्वम्
poṣedhvam
पुष्येथाः
puṣyethāḥ
पुष्येयाथाम्
puṣyeyāthām
पुष्येध्वम्
puṣyedhvam
First पोषेयम्
poṣeyam
पोषेव
poṣeva
पोषेमः
poṣemaḥ
पोषेय
poṣeya
पोषेवहि
poṣevahi
पोषेमहि
poṣemahi
पुष्येय
puṣyeya
पुष्येवहि
puṣyevahi
पुष्येमहि
puṣyemahi
Participles
पोषत्
poṣat
or पोषन्त्
poṣant
पोषमान
poṣamāna
पुष्यमान
puṣyamāna
 Imperfect: अपोषत् (apoṣat), अपोषत (apoṣata), अपुष्यत (apuṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अपोषत्
apoṣat
अपोषताम्
apoṣatām
अपोषन्
apoṣan
अपोषत
apoṣata
अपोषेताम्
apoṣetām
अपोषन्त
apoṣanta
अपुष्यत
apuṣyata
अपुष्येताम्
apuṣyetām
अपुष्यन्त
apuṣyanta
Second अपोषः
apoṣaḥ
अपोषतम्
apoṣatam
अपोषत
apoṣata
अपोषथाः
apoṣathāḥ
अपोषेथाम्
apoṣethām
अपोषध्वम्
apoṣadhvam
अपुष्यथाः
apuṣyathāḥ
अपुष्येथाम्
apuṣyethām
अपुष्यध्वम्
apuṣyadhvam
First अपोषम्
apoṣam
अपोषाव
apoṣāva
अपोषाम
apoṣāma
अपोषे
apoṣe
अपोषावहि
apoṣāvahi
अपोषामहि
apoṣāmahi
अपुष्ये
apuṣye
अपुष्यावहि
apuṣyāvahi
अपुष्यामहि
apuṣyāmahi

References

edit

Monier Williams (1899) “पोषति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 638. Rix, Helmut, editor (2001), “?*h₃peu̯s-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 303