प्यायित

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root प्यै (pyai) +‎ -इत (-ita).

Pronunciation

edit

Adjective

edit

प्यायित (pyāyita) stem

  1. fat, grown fat
  2. increased
  3. strengthened, refreshed

Declension

edit
Masculine a-stem declension of प्यायित (pyāyita)
Singular Dual Plural
Nominative प्यायितः
pyāyitaḥ
प्यायितौ / प्यायिता¹
pyāyitau / pyāyitā¹
प्यायिताः / प्यायितासः¹
pyāyitāḥ / pyāyitāsaḥ¹
Vocative प्यायित
pyāyita
प्यायितौ / प्यायिता¹
pyāyitau / pyāyitā¹
प्यायिताः / प्यायितासः¹
pyāyitāḥ / pyāyitāsaḥ¹
Accusative प्यायितम्
pyāyitam
प्यायितौ / प्यायिता¹
pyāyitau / pyāyitā¹
प्यायितान्
pyāyitān
Instrumental प्यायितेन
pyāyitena
प्यायिताभ्याम्
pyāyitābhyām
प्यायितैः / प्यायितेभिः¹
pyāyitaiḥ / pyāyitebhiḥ¹
Dative प्यायिताय
pyāyitāya
प्यायिताभ्याम्
pyāyitābhyām
प्यायितेभ्यः
pyāyitebhyaḥ
Ablative प्यायितात्
pyāyitāt
प्यायिताभ्याम्
pyāyitābhyām
प्यायितेभ्यः
pyāyitebhyaḥ
Genitive प्यायितस्य
pyāyitasya
प्यायितयोः
pyāyitayoḥ
प्यायितानाम्
pyāyitānām
Locative प्यायिते
pyāyite
प्यायितयोः
pyāyitayoḥ
प्यायितेषु
pyāyiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्यायिता (pyāyitā)
Singular Dual Plural
Nominative प्यायिता
pyāyitā
प्यायिते
pyāyite
प्यायिताः
pyāyitāḥ
Vocative प्यायिते
pyāyite
प्यायिते
pyāyite
प्यायिताः
pyāyitāḥ
Accusative प्यायिताम्
pyāyitām
प्यायिते
pyāyite
प्यायिताः
pyāyitāḥ
Instrumental प्यायितया / प्यायिता¹
pyāyitayā / pyāyitā¹
प्यायिताभ्याम्
pyāyitābhyām
प्यायिताभिः
pyāyitābhiḥ
Dative प्यायितायै
pyāyitāyai
प्यायिताभ्याम्
pyāyitābhyām
प्यायिताभ्यः
pyāyitābhyaḥ
Ablative प्यायितायाः / प्यायितायै²
pyāyitāyāḥ / pyāyitāyai²
प्यायिताभ्याम्
pyāyitābhyām
प्यायिताभ्यः
pyāyitābhyaḥ
Genitive प्यायितायाः / प्यायितायै²
pyāyitāyāḥ / pyāyitāyai²
प्यायितयोः
pyāyitayoḥ
प्यायितानाम्
pyāyitānām
Locative प्यायितायाम्
pyāyitāyām
प्यायितयोः
pyāyitayoḥ
प्यायितासु
pyāyitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्यायित (pyāyita)
Singular Dual Plural
Nominative प्यायितम्
pyāyitam
प्यायिते
pyāyite
प्यायितानि / प्यायिता¹
pyāyitāni / pyāyitā¹
Vocative प्यायित
pyāyita
प्यायिते
pyāyite
प्यायितानि / प्यायिता¹
pyāyitāni / pyāyitā¹
Accusative प्यायितम्
pyāyitam
प्यायिते
pyāyite
प्यायितानि / प्यायिता¹
pyāyitāni / pyāyitā¹
Instrumental प्यायितेन
pyāyitena
प्यायिताभ्याम्
pyāyitābhyām
प्यायितैः / प्यायितेभिः¹
pyāyitaiḥ / pyāyitebhiḥ¹
Dative प्यायिताय
pyāyitāya
प्यायिताभ्याम्
pyāyitābhyām
प्यायितेभ्यः
pyāyitebhyaḥ
Ablative प्यायितात्
pyāyitāt
प्यायिताभ्याम्
pyāyitābhyām
प्यायितेभ्यः
pyāyitebhyaḥ
Genitive प्यायितस्य
pyāyitasya
प्यायितयोः
pyāyitayoḥ
प्यायितानाम्
pyāyitānām
Locative प्यायिते
pyāyite
प्यायितयोः
pyāyitayoḥ
प्यायितेषु
pyāyiteṣu
Notes
  • ¹Vedic

References

edit