प्रत्याशिन्

Sanskrit

edit

Etymology

edit

From प्रति- (prati-) +‎ आशा (āśā, hope) +‎ -इन् (-in).

Pronunciation

edit

Noun

edit

प्रत्याशिन् (pratyāśin) stemm (feminine प्रत्याशिनी)

  1. candidate, one who hopes

Declension

edit
Masculine in-stem declension of प्रत्याशिन् (pratyāśin)
Singular Dual Plural
Nominative प्रत्याशी
pratyāśī
प्रत्याशिनौ / प्रत्याशिना¹
pratyāśinau / pratyāśinā¹
प्रत्याशिनः
pratyāśinaḥ
Vocative प्रत्याशिन्
pratyāśin
प्रत्याशिनौ / प्रत्याशिना¹
pratyāśinau / pratyāśinā¹
प्रत्याशिनः
pratyāśinaḥ
Accusative प्रत्याशिनम्
pratyāśinam
प्रत्याशिनौ / प्रत्याशिना¹
pratyāśinau / pratyāśinā¹
प्रत्याशिनः
pratyāśinaḥ
Instrumental प्रत्याशिना
pratyāśinā
प्रत्याशिभ्याम्
pratyāśibhyām
प्रत्याशिभिः
pratyāśibhiḥ
Dative प्रत्याशिने
pratyāśine
प्रत्याशिभ्याम्
pratyāśibhyām
प्रत्याशिभ्यः
pratyāśibhyaḥ
Ablative प्रत्याशिनः
pratyāśinaḥ
प्रत्याशिभ्याम्
pratyāśibhyām
प्रत्याशिभ्यः
pratyāśibhyaḥ
Genitive प्रत्याशिनः
pratyāśinaḥ
प्रत्याशिनोः
pratyāśinoḥ
प्रत्याशिनाम्
pratyāśinām
Locative प्रत्याशिनि
pratyāśini
प्रत्याशिनोः
pratyāśinoḥ
प्रत्याशिषु
pratyāśiṣu
Notes
  • ¹Vedic