प्रपितामह

Sanskrit

edit

Noun

edit

प्रपितामह (prapitāmaha) stemm

  1. a paternal great grandfather

Declension

edit
Masculine a-stem declension of प्रपितामह
Nom. sg. प्रपितामहः (prapitāmahaḥ)
Gen. sg. प्रपितामहस्य (prapitāmahasya)
Singular Dual Plural
Nominative प्रपितामहः (prapitāmahaḥ) प्रपितामहौ (prapitāmahau) प्रपितामहाः (prapitāmahāḥ)
Vocative प्रपितामह (prapitāmaha) प्रपितामहौ (prapitāmahau) प्रपितामहाः (prapitāmahāḥ)
Accusative प्रपितामहम् (prapitāmaham) प्रपितामहौ (prapitāmahau) प्रपितामहान् (prapitāmahān)
Instrumental प्रपितामहेन (prapitāmahena) प्रपितामहाभ्याम् (prapitāmahābhyām) प्रपितामहैः (prapitāmahaiḥ)
Dative प्रपितामहाय (prapitāmahāya) प्रपितामहाभ्याम् (prapitāmahābhyām) प्रपितामहेभ्यः (prapitāmahebhyaḥ)
Ablative प्रपितामहात् (prapitāmahāt) प्रपितामहाभ्याम् (prapitāmahābhyām) प्रपितामहेभ्यः (prapitāmahebhyaḥ)
Genitive प्रपितामहस्य (prapitāmahasya) प्रपितामहयोः (prapitāmahayoḥ) प्रपितामहानाम् (prapitāmahānām)
Locative प्रपितामहे (prapitāmahe) प्रपितामहयोः (prapitāmahayoḥ) प्रपितामहेषु (prapitāmaheṣu)