प्रभूत

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

प्र- (pra-) +‎ भूत (bhūta).

Pronunciation

edit

Adjective

edit

प्रभूत (prabhūta) stem

  1. come forth, risen, appeared
  2. become, transformed into
  3. abundant, much, numerous, considerable, high, great
  4. abounding in
  5. able to
  6. governed, presided over
  7. mature, perfect

Declension

edit
Masculine a-stem declension of प्रभूत
Nom. sg. प्रभूतः (prabhūtaḥ)
Gen. sg. प्रभूतस्य (prabhūtasya)
Singular Dual Plural
Nominative प्रभूतः (prabhūtaḥ) प्रभूतौ (prabhūtau) प्रभूताः (prabhūtāḥ)
Vocative प्रभूत (prabhūta) प्रभूतौ (prabhūtau) प्रभूताः (prabhūtāḥ)
Accusative प्रभूतम् (prabhūtam) प्रभूतौ (prabhūtau) प्रभूतान् (prabhūtān)
Instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
Dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
Ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
Genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
Locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)
Feminine ā-stem declension of प्रभूत
Nom. sg. प्रभूता (prabhūtā)
Gen. sg. प्रभूतायाः (prabhūtāyāḥ)
Singular Dual Plural
Nominative प्रभूता (prabhūtā) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
Vocative प्रभूते (prabhūte) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
Accusative प्रभूताम् (prabhūtām) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
Instrumental प्रभूतया (prabhūtayā) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभिः (prabhūtābhiḥ)
Dative प्रभूतायै (prabhūtāyai) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभ्यः (prabhūtābhyaḥ)
Ablative प्रभूतायाः (prabhūtāyāḥ) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभ्यः (prabhūtābhyaḥ)
Genitive प्रभूतायाः (prabhūtāyāḥ) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
Locative प्रभूतायाम् (prabhūtāyām) प्रभूतयोः (prabhūtayoḥ) प्रभूतासु (prabhūtāsu)
Neuter a-stem declension of प्रभूत
Nom. sg. प्रभूतम् (prabhūtam)
Gen. sg. प्रभूतस्य (prabhūtasya)
Singular Dual Plural
Nominative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
Vocative प्रभूत (prabhūta) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
Accusative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
Instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
Dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
Ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
Genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
Locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)

Noun

edit

प्रभूत (prabhūta) stemm

  1. a class of deities in the 6th Manvantara

Declension

edit
Masculine a-stem declension of प्रभूत (prabhūta)
Singular Dual Plural
Nominative प्रभूतः
prabhūtaḥ
प्रभूतौ / प्रभूता¹
prabhūtau / prabhūtā¹
प्रभूताः / प्रभूतासः¹
prabhūtāḥ / prabhūtāsaḥ¹
Vocative प्रभूत
prabhūta
प्रभूतौ / प्रभूता¹
prabhūtau / prabhūtā¹
प्रभूताः / प्रभूतासः¹
prabhūtāḥ / prabhūtāsaḥ¹
Accusative प्रभूतम्
prabhūtam
प्रभूतौ / प्रभूता¹
prabhūtau / prabhūtā¹
प्रभूतान्
prabhūtān
Instrumental प्रभूतेन
prabhūtena
प्रभूताभ्याम्
prabhūtābhyām
प्रभूतैः / प्रभूतेभिः¹
prabhūtaiḥ / prabhūtebhiḥ¹
Dative प्रभूताय
prabhūtāya
प्रभूताभ्याम्
prabhūtābhyām
प्रभूतेभ्यः
prabhūtebhyaḥ
Ablative प्रभूतात्
prabhūtāt
प्रभूताभ्याम्
prabhūtābhyām
प्रभूतेभ्यः
prabhūtebhyaḥ
Genitive प्रभूतस्य
prabhūtasya
प्रभूतयोः
prabhūtayoḥ
प्रभूतानाम्
prabhūtānām
Locative प्रभूते
prabhūte
प्रभूतयोः
prabhūtayoḥ
प्रभूतेषु
prabhūteṣu
Notes
  • ¹Vedic

Noun

edit

प्रभूत (prabhūta) stemn

  1. (philosophy) a great or primary element

Declension

edit
Neuter a-stem declension of प्रभूत (prabhūta)
Singular Dual Plural
Nominative प्रभूतम्
prabhūtam
प्रभूते
prabhūte
प्रभूतानि / प्रभूता¹
prabhūtāni / prabhūtā¹
Vocative प्रभूत
prabhūta
प्रभूते
prabhūte
प्रभूतानि / प्रभूता¹
prabhūtāni / prabhūtā¹
Accusative प्रभूतम्
prabhūtam
प्रभूते
prabhūte
प्रभूतानि / प्रभूता¹
prabhūtāni / prabhūtā¹
Instrumental प्रभूतेन
prabhūtena
प्रभूताभ्याम्
prabhūtābhyām
प्रभूतैः / प्रभूतेभिः¹
prabhūtaiḥ / prabhūtebhiḥ¹
Dative प्रभूताय
prabhūtāya
प्रभूताभ्याम्
prabhūtābhyām
प्रभूतेभ्यः
prabhūtebhyaḥ
Ablative प्रभूतात्
prabhūtāt
प्रभूताभ्याम्
prabhūtābhyām
प्रभूतेभ्यः
prabhūtebhyaḥ
Genitive प्रभूतस्य
prabhūtasya
प्रभूतयोः
prabhūtayoḥ
प्रभूतानाम्
prabhūtānām
Locative प्रभूते
prabhūte
प्रभूतयोः
prabhūtayoḥ
प्रभूतेषु
prabhūteṣu
Notes
  • ¹Vedic

References

edit