प्रयाणिक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From प्रयाण (prayāṇa, journey) +‎ -इक (-ika, doer).

Pronunciation

edit

Noun

edit

प्रयाणिक (prayāṇika) stemm

  1. traveller
    Synonyms: यात्रिक (yātrika), यात्रिन् (yātrin)
    • 2000, विश्वासः, अपश्चिमः पश्चिमे: अमेरिकाप्रवासानुभवकथनम् [A Non-Western in the West: Narration of experiences in journey to America]‎[1], Saṃskṛtabhāratī, page 6:
      विमानम् आरुह्य मदीये आरक्षिते आसने उपविष्टवान् । पार्श्वद्वयेऽपि अमेरिकीयाः प्रयाणिकाः, मध्ये अहम् ।
      vimānam āruhya madīye ārakṣite āsane upaviṣṭavān. pārśvadvayeʼpi amerikīyāḥ prayāṇikāḥ, madhye aham.
      After boarding the plane, I sat on my bokked seat. There were American travellers on both sides, and me in the middle.

Declension

edit
Masculine a-stem declension of प्रयाणिक (prayāṇika)
Singular Dual Plural
Nominative प्रयाणिकः
prayāṇikaḥ
प्रयाणिकौ
prayāṇikau
प्रयाणिकाः
prayāṇikāḥ
Vocative प्रयाणिक
prayāṇika
प्रयाणिकौ
prayāṇikau
प्रयाणिकाः
prayāṇikāḥ
Accusative प्रयाणिकम्
prayāṇikam
प्रयाणिकौ
prayāṇikau
प्रयाणिकान्
prayāṇikān
Instrumental प्रयाणिकेन
prayāṇikena
प्रयाणिकाभ्याम्
prayāṇikābhyām
प्रयाणिकैः
prayāṇikaiḥ
Dative प्रयाणिकाय
prayāṇikāya
प्रयाणिकाभ्याम्
prayāṇikābhyām
प्रयाणिकेभ्यः
prayāṇikebhyaḥ
Ablative प्रयाणिकात्
prayāṇikāt
प्रयाणिकाभ्याम्
prayāṇikābhyām
प्रयाणिकेभ्यः
prayāṇikebhyaḥ
Genitive प्रयाणिकस्य
prayāṇikasya
प्रयाणिकयोः
prayāṇikayoḥ
प्रयाणिकानाम्
prayāṇikānām
Locative प्रयाणिके
prayāṇike
प्रयाणिकयोः
prayāṇikayoḥ
प्रयाणिकेषु
prayāṇikeṣu