प्रयाण

Sanskrit edit

Alternative scripts edit

Etymology edit

From प्र- (pra-, forth, forward) +‎ यान (yāna, going, motion).

Pronunciation edit

Noun edit

प्रयाण (prayā́ṇa) stemn

  1. journey, motion onwards, progress, the act of moving forward
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.46.7:
      इह प्रयाणम्अस्तु वामिन्द्रवायू विमोचनम् ।
      इह वां सोमपीतये ॥
      iha prayāṇamastu vāmindravāyū vimocanam .
      iha vāṃ somapītaye .
      Hither, O Indra and Vāyu, be your journey here unyoke your steeds,
      Here for your draught of Soma juice.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.81.3:
      यस्य प्रयाणम्अन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा ।
      यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥
      yasya prayāṇamanvanya idyayurdevā devasya mahimānamojasā .
      yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā .
      He, the God whose going-forth and majesty the other Deities have followed with their might,
      He who hath measured the terrestrial regions out by his great power, he is the Courser Savitar.
  2. setting out, starting, commencement, beginning
  3. the act of going away, departure; death

Declension edit

Neuter a-stem declension of प्रयाण (prayā́ṇa)
Singular Dual Plural
Nominative प्रयाणम्
prayā́ṇam
प्रयाणे
prayā́ṇe
प्रयाणानि / प्रयाणा¹
prayā́ṇāni / prayā́ṇā¹
Vocative प्रयाण
práyāṇa
प्रयाणे
práyāṇe
प्रयाणानि / प्रयाणा¹
práyāṇāni / práyāṇā¹
Accusative प्रयाणम्
prayā́ṇam
प्रयाणे
prayā́ṇe
प्रयाणानि / प्रयाणा¹
prayā́ṇāni / prayā́ṇā¹
Instrumental प्रयाणेन
prayā́ṇena
प्रयाणाभ्याम्
prayā́ṇābhyām
प्रयाणैः / प्रयाणेभिः¹
prayā́ṇaiḥ / prayā́ṇebhiḥ¹
Dative प्रयाणाय
prayā́ṇāya
प्रयाणाभ्याम्
prayā́ṇābhyām
प्रयाणेभ्यः
prayā́ṇebhyaḥ
Ablative प्रयाणात्
prayā́ṇāt
प्रयाणाभ्याम्
prayā́ṇābhyām
प्रयाणेभ्यः
prayā́ṇebhyaḥ
Genitive प्रयाणस्य
prayā́ṇasya
प्रयाणयोः
prayā́ṇayoḥ
प्रयाणानाम्
prayā́ṇānām
Locative प्रयाणे
prayā́ṇe
प्रयाणयोः
prayā́ṇayoḥ
प्रयाणेषु
prayā́ṇeṣu
Notes
  • ¹Vedic

Descendants edit

References edit