Sanskrit edit

Adjective edit

प्रवर (pravara) stem

  1. best, finest
  2. excellent, noble

Declension edit

Masculine a-stem declension of प्रवर (pravara)
Singular Dual Plural
Nominative प्रवरः
pravaraḥ
प्रवरौ / प्रवरा¹
pravarau / pravarā¹
प्रवराः / प्रवरासः¹
pravarāḥ / pravarāsaḥ¹
Vocative प्रवर
pravara
प्रवरौ / प्रवरा¹
pravarau / pravarā¹
प्रवराः / प्रवरासः¹
pravarāḥ / pravarāsaḥ¹
Accusative प्रवरम्
pravaram
प्रवरौ / प्रवरा¹
pravarau / pravarā¹
प्रवरान्
pravarān
Instrumental प्रवरेण
pravareṇa
प्रवराभ्याम्
pravarābhyām
प्रवरैः / प्रवरेभिः¹
pravaraiḥ / pravarebhiḥ¹
Dative प्रवराय
pravarāya
प्रवराभ्याम्
pravarābhyām
प्रवरेभ्यः
pravarebhyaḥ
Ablative प्रवरात्
pravarāt
प्रवराभ्याम्
pravarābhyām
प्रवरेभ्यः
pravarebhyaḥ
Genitive प्रवरस्य
pravarasya
प्रवरयोः
pravarayoḥ
प्रवराणाम्
pravarāṇām
Locative प्रवरे
pravare
प्रवरयोः
pravarayoḥ
प्रवरेषु
pravareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रवरा (pravarā)
Singular Dual Plural
Nominative प्रवरा
pravarā
प्रवरे
pravare
प्रवराः
pravarāḥ
Vocative प्रवरे
pravare
प्रवरे
pravare
प्रवराः
pravarāḥ
Accusative प्रवराम्
pravarām
प्रवरे
pravare
प्रवराः
pravarāḥ
Instrumental प्रवरया / प्रवरा¹
pravarayā / pravarā¹
प्रवराभ्याम्
pravarābhyām
प्रवराभिः
pravarābhiḥ
Dative प्रवरायै
pravarāyai
प्रवराभ्याम्
pravarābhyām
प्रवराभ्यः
pravarābhyaḥ
Ablative प्रवरायाः / प्रवरायै²
pravarāyāḥ / pravarāyai²
प्रवराभ्याम्
pravarābhyām
प्रवराभ्यः
pravarābhyaḥ
Genitive प्रवरायाः / प्रवरायै²
pravarāyāḥ / pravarāyai²
प्रवरयोः
pravarayoḥ
प्रवराणाम्
pravarāṇām
Locative प्रवरायाम्
pravarāyām
प्रवरयोः
pravarayoḥ
प्रवरासु
pravarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रवर (pravara)
Singular Dual Plural
Nominative प्रवरम्
pravaram
प्रवरे
pravare
प्रवराणि / प्रवरा¹
pravarāṇi / pravarā¹
Vocative प्रवर
pravara
प्रवरे
pravare
प्रवराणि / प्रवरा¹
pravarāṇi / pravarā¹
Accusative प्रवरम्
pravaram
प्रवरे
pravare
प्रवराणि / प्रवरा¹
pravarāṇi / pravarā¹
Instrumental प्रवरेण
pravareṇa
प्रवराभ्याम्
pravarābhyām
प्रवरैः / प्रवरेभिः¹
pravaraiḥ / pravarebhiḥ¹
Dative प्रवराय
pravarāya
प्रवराभ्याम्
pravarābhyām
प्रवरेभ्यः
pravarebhyaḥ
Ablative प्रवरात्
pravarāt
प्रवराभ्याम्
pravarābhyām
प्रवरेभ्यः
pravarebhyaḥ
Genitive प्रवरस्य
pravarasya
प्रवरयोः
pravarayoḥ
प्रवराणाम्
pravarāṇām
Locative प्रवरे
pravare
प्रवरयोः
pravarayoḥ
प्रवरेषु
pravareṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: pavara