प्रहेलिका

Sanskrit

edit

Etymology

edit

Perhaps related to the root हिल् (hil).

Pronunciation

edit

Noun

edit

प्रहेलिका (prahelikā) stemf

  1. riddle, puzzle, enigma

Declension

edit
Feminine ā-stem declension of प्रहेलिका (prahelikā)
Singular Dual Plural
Nominative प्रहेलिका
prahelikā
प्रहेलिके
prahelike
प्रहेलिकाः
prahelikāḥ
Vocative प्रहेलिके
prahelike
प्रहेलिके
prahelike
प्रहेलिकाः
prahelikāḥ
Accusative प्रहेलिकाम्
prahelikām
प्रहेलिके
prahelike
प्रहेलिकाः
prahelikāḥ
Instrumental प्रहेलिकया / प्रहेलिका¹
prahelikayā / prahelikā¹
प्रहेलिकाभ्याम्
prahelikābhyām
प्रहेलिकाभिः
prahelikābhiḥ
Dative प्रहेलिकायै
prahelikāyai
प्रहेलिकाभ्याम्
prahelikābhyām
प्रहेलिकाभ्यः
prahelikābhyaḥ
Ablative प्रहेलिकायाः / प्रहेलिकायै²
prahelikāyāḥ / prahelikāyai²
प्रहेलिकाभ्याम्
prahelikābhyām
प्रहेलिकाभ्यः
prahelikābhyaḥ
Genitive प्रहेलिकायाः / प्रहेलिकायै²
prahelikāyāḥ / prahelikāyai²
प्रहेलिकयोः
prahelikayoḥ
प्रहेलिकानाम्
prahelikānām
Locative प्रहेलिकायाम्
prahelikāyām
प्रहेलिकयोः
prahelikayoḥ
प्रहेलिकासु
prahelikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit