प्रातिपद

Hindi edit

Etymology edit

Learned borrowing from Sanskrit प्रातिपद (prātipadá).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾɑː.t̪ɪ.pəd̪/, [pɾäː.t̪ɪ.pɐd̪]

Adjective edit

प्रातिपद (prātipad) (indeclinable)

  1. forming the commencement
  2. produced in or belonging to Pratipada

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of प्रतिपदा (pratipadā, the first day of lunar fortnight).

Pronunciation edit

Adjective edit

प्रातिपद (prātipadá) stem

  1. forming the commencement
  2. produced in or belonging to Pratipada

Declension edit

Masculine a-stem declension of प्रातिपद (prātipadá)
Singular Dual Plural
Nominative प्रातिपदः
prātipadáḥ
प्रातिपदौ / प्रातिपदा¹
prātipadaú / prātipadā́¹
प्रातिपदाः / प्रातिपदासः¹
prātipadā́ḥ / prātipadā́saḥ¹
Vocative प्रातिपद
prā́tipada
प्रातिपदौ / प्रातिपदा¹
prā́tipadau / prā́tipadā¹
प्रातिपदाः / प्रातिपदासः¹
prā́tipadāḥ / prā́tipadāsaḥ¹
Accusative प्रातिपदम्
prātipadám
प्रातिपदौ / प्रातिपदा¹
prātipadaú / prātipadā́¹
प्रातिपदान्
prātipadā́n
Instrumental प्रातिपदेन
prātipadéna
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदैः / प्रातिपदेभिः¹
prātipadaíḥ / prātipadébhiḥ¹
Dative प्रातिपदाय
prātipadā́ya
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Ablative प्रातिपदात्
prātipadā́t
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Genitive प्रातिपदस्य
prātipadásya
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदानाम्
prātipadā́nām
Locative प्रातिपदे
prātipadé
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदेषु
prātipadéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्रातिपदी (prātipadī́)
Singular Dual Plural
Nominative प्रातिपदी
prātipadī́
प्रातिपद्यौ / प्रातिपदी¹
prātipadyaù / prātipadī́¹
प्रातिपद्यः / प्रातिपदीः¹
prātipadyàḥ / prātipadī́ḥ¹
Vocative प्रातिपदि
prā́tipadi
प्रातिपद्यौ / प्रातिपदी¹
prā́tipadyau / prā́tipadī¹
प्रातिपद्यः / प्रातिपदीः¹
prā́tipadyaḥ / prā́tipadīḥ¹
Accusative प्रातिपदीम्
prātipadī́m
प्रातिपद्यौ / प्रातिपदी¹
prātipadyaù / prātipadī́¹
प्रातिपदीः
prātipadī́ḥ
Instrumental प्रातिपद्या
prātipadyā́
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभिः
prātipadī́bhiḥ
Dative प्रातिपद्यै
prātipadyaí
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभ्यः
prātipadī́bhyaḥ
Ablative प्रातिपद्याः / प्रातिपद्यै²
prātipadyā́ḥ / prātipadyaí²
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभ्यः
prātipadī́bhyaḥ
Genitive प्रातिपद्याः / प्रातिपद्यै²
prātipadyā́ḥ / prātipadyaí²
प्रातिपद्योः
prātipadyóḥ
प्रातिपदीनाम्
prātipadī́nām
Locative प्रातिपद्याम्
prātipadyā́m
प्रातिपद्योः
prātipadyóḥ
प्रातिपदीषु
prātipadī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रातिपद (prātipadá)
Singular Dual Plural
Nominative प्रातिपदम्
prātipadám
प्रातिपदे
prātipadé
प्रातिपदानि / प्रातिपदा¹
prātipadā́ni / prātipadā́¹
Vocative प्रातिपद
prā́tipada
प्रातिपदे
prā́tipade
प्रातिपदानि / प्रातिपदा¹
prā́tipadāni / prā́tipadā¹
Accusative प्रातिपदम्
prātipadám
प्रातिपदे
prātipadé
प्रातिपदानि / प्रातिपदा¹
prātipadā́ni / prātipadā́¹
Instrumental प्रातिपदेन
prātipadéna
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदैः / प्रातिपदेभिः¹
prātipadaíḥ / prātipadébhiḥ¹
Dative प्रातिपदाय
prātipadā́ya
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Ablative प्रातिपदात्
prātipadā́t
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Genitive प्रातिपदस्य
prātipadásya
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदानाम्
prātipadā́nām
Locative प्रातिपदे
prātipadé
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदेषु
prātipadéṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit