प्राप्तिका

Hindi

edit

Etymology

edit

Borrowed from Sanskrit प्राप्तिका (prāptikā) or from प्राप्त (prāpt) +‎ -इका (-ikā).

Pronunciation

edit
  • (Delhi) IPA(key): /pɾɑːp.t̪ɪ.kɑː/, [pɾäːp.t̪ɪ.käː]

Noun

edit

प्राप्तिका (prāptikāf

  1. (formal, neologism) receipt
    Synonym: (more common) रसीद (rasīd)

Declension

edit
edit

Sanskrit

edit

Etymology

edit

From प्राप्त (prāpta) +‎ -इका (-ikā).

Pronunciation

edit

Noun

edit

प्राप्तिका (prāptikā) stemf

  1. (neologism) receipt

Declension

edit
Feminine ā-stem declension of प्राप्तिका (prāptikā)
Singular Dual Plural
Nominative प्राप्तिका
prāptikā
प्राप्तिके
prāptike
प्राप्तिकाः
prāptikāḥ
Vocative प्राप्तिके
prāptike
प्राप्तिके
prāptike
प्राप्तिकाः
prāptikāḥ
Accusative प्राप्तिकाम्
prāptikām
प्राप्तिके
prāptike
प्राप्तिकाः
prāptikāḥ
Instrumental प्राप्तिकया / प्राप्तिका¹
prāptikayā / prāptikā¹
प्राप्तिकाभ्याम्
prāptikābhyām
प्राप्तिकाभिः
prāptikābhiḥ
Dative प्राप्तिकायै
prāptikāyai
प्राप्तिकाभ्याम्
prāptikābhyām
प्राप्तिकाभ्यः
prāptikābhyaḥ
Ablative प्राप्तिकायाः / प्राप्तिकायै²
prāptikāyāḥ / prāptikāyai²
प्राप्तिकाभ्याम्
prāptikābhyām
प्राप्तिकाभ्यः
prāptikābhyaḥ
Genitive प्राप्तिकायाः / प्राप्तिकायै²
prāptikāyāḥ / prāptikāyai²
प्राप्तिकयोः
prāptikayoḥ
प्राप्तिकानाम्
prāptikānām
Locative प्राप्तिकायाम्
prāptikāyām
प्राप्तिकयोः
prāptikayoḥ
प्राप्तिकासु
prāptikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas