Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

This word is formed as a result of adding the Sanskrit word यान (yāna) to English bus, which can be written in Sanskrit as बस (basa), with the akāra or बस् (bas), without the akāra.

Pronunciation

edit

Noun

edit

बसयान (basayāna) stemn

  1. (New Sanskrit) bus

Declension

edit
Neuter a-stem declension of बसयान (basayāna)
Singular Dual Plural
Nominative बसयानम्
basayānam
बसयाने
basayāne
बसयानानि
basayānāni
Vocative बसयान
basayāna
बसयाने
basayāne
बसयानानि
basayānāni
Accusative बसयानम्
basayānam
बसयाने
basayāne
बसयानानि
basayānāni
Instrumental बसयानेन
basayānena
बसयानाभ्याम्
basayānābhyām
बसयानैः
basayānaiḥ
Dative बसयानाय
basayānāya
बसयानाभ्याम्
basayānābhyām
बसयानेभ्यः
basayānebhyaḥ
Ablative बसयानात्
basayānāt
बसयानाभ्याम्
basayānābhyām
बसयानेभ्यः
basayānebhyaḥ
Genitive बसयानस्य
basayānasya
बसयानयोः
basayānayoḥ
बसयानानाम्
basayānānām
Locative बसयाने
basayāne
बसयानयोः
basayānayoḥ
बसयानेषु
basayāneṣu