बाणभट्ट

Sanskrit

edit
 
English Wikipedia has an article on:
Wikipedia

Alternative scripts

edit

Etymology

edit

बाण (bāṇa) +‎ भट्ट (bhaṭṭa)

Pronunciation

edit

Proper noun

edit

बाणभट्ट (bāṇabhaṭṭam

  1. A seventh-century Sanskrit prose writer and poet.

Declension

edit
Masculine a-stem declension of बाणभट्ट (bāṇabhaṭṭa)
Singular Dual Plural
Nominative बाणभट्टः
bāṇabhaṭṭaḥ
बाणभट्टौ
bāṇabhaṭṭau
बाणभट्टाः
bāṇabhaṭṭāḥ
Vocative बाणभट्ट
bāṇabhaṭṭa
बाणभट्टौ
bāṇabhaṭṭau
बाणभट्टाः
bāṇabhaṭṭāḥ
Accusative बाणभट्टम्
bāṇabhaṭṭam
बाणभट्टौ
bāṇabhaṭṭau
बाणभट्टान्
bāṇabhaṭṭān
Instrumental बाणभट्टेन
bāṇabhaṭṭena
बाणभट्टाभ्याम्
bāṇabhaṭṭābhyām
बाणभट्टैः
bāṇabhaṭṭaiḥ
Dative बाणभट्टाय
bāṇabhaṭṭāya
बाणभट्टाभ्याम्
bāṇabhaṭṭābhyām
बाणभट्टेभ्यः
bāṇabhaṭṭebhyaḥ
Ablative बाणभट्टात्
bāṇabhaṭṭāt
बाणभट्टाभ्याम्
bāṇabhaṭṭābhyām
बाणभट्टेभ्यः
bāṇabhaṭṭebhyaḥ
Genitive बाणभट्टस्य
bāṇabhaṭṭasya
बाणभट्टयोः
bāṇabhaṭṭayoḥ
बाणभट्टानाम्
bāṇabhaṭṭānām
Locative बाणभट्टे
bāṇabhaṭṭe
बाणभट्टयोः
bāṇabhaṭṭayoḥ
बाणभट्टेषु
bāṇabhaṭṭeṣu

References

edit