बिडाला

Sanskrit edit

Alternative scripts edit

Etymology edit

Unknown.

Pronunciation edit

Noun edit

बिडाला (biḍālā) stemf

  1. cat, especially a female

Declension edit

Feminine ā-stem declension of बिडाला (biḍālā)
Singular Dual Plural
Nominative बिडाला
biḍālā
बिडाले
biḍāle
बिडालाः
biḍālāḥ
Vocative बिडाले
biḍāle
बिडाले
biḍāle
बिडालाः
biḍālāḥ
Accusative बिडालाम्
biḍālām
बिडाले
biḍāle
बिडालाः
biḍālāḥ
Instrumental बिडालया / बिडाला¹
biḍālayā / biḍālā¹
बिडालाभ्याम्
biḍālābhyām
बिडालाभिः
biḍālābhiḥ
Dative बिडालायै
biḍālāyai
बिडालाभ्याम्
biḍālābhyām
बिडालाभ्यः
biḍālābhyaḥ
Ablative बिडालायाः / बिडालायै²
biḍālāyāḥ / biḍālāyai²
बिडालाभ्याम्
biḍālābhyām
बिडालाभ्यः
biḍālābhyaḥ
Genitive बिडालायाः / बिडालायै²
biḍālāyāḥ / biḍālāyai²
बिडालयोः
biḍālayoḥ
बिडालानाम्
biḍālānām
Locative बिडालायाम्
biḍālāyām
बिडालयोः
biḍālayoḥ
बिडालासु
biḍālāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit