बुद्धीन्द्रिय

Sanskrit edit

Etymology edit

From बुद्धि (buddhi, intelligence, wakefulness, consciousness) + इन्द्रिय (indriya, senses, bodily power).

Pronunciation edit

  • (Vedic) IPA(key): /bud.dʱiːn.dɾi.jɐ́/, [bud̚.dʱiːn.dɾi.jɐ́]
  • (Classical) IPA(key): /bud̪ˈd̪ʱiːn̪.d̪ɾi.jɐ/, [bud̪̚ˈd̪ʱiːn̪.d̪ɾi.jɐ]

Noun edit

बुद्धीन्द्रिय (buddhīndriya) stemn

  1. any of the five senses (as in touch, sight, etc.)
  2. any of the primary sense-organs

Declension edit

Neuter a-stem declension of बुद्धीन्द्रिय (buddhīndriya)
Singular Dual Plural
Nominative बुद्धीन्द्रियम्
buddhīndriyam
बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रियाणि / बुद्धीन्द्रिया¹
buddhīndriyāṇi / buddhīndriyā¹
Vocative बुद्धीन्द्रिय
buddhīndriya
बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रियाणि / बुद्धीन्द्रिया¹
buddhīndriyāṇi / buddhīndriyā¹
Accusative बुद्धीन्द्रियम्
buddhīndriyam
बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रियाणि / बुद्धीन्द्रिया¹
buddhīndriyāṇi / buddhīndriyā¹
Instrumental बुद्धीन्द्रियेण
buddhīndriyeṇa
बुद्धीन्द्रियाभ्याम्
buddhīndriyābhyām
बुद्धीन्द्रियैः / बुद्धीन्द्रियेभिः¹
buddhīndriyaiḥ / buddhīndriyebhiḥ¹
Dative बुद्धीन्द्रियाय
buddhīndriyāya
बुद्धीन्द्रियाभ्याम्
buddhīndriyābhyām
बुद्धीन्द्रियेभ्यः
buddhīndriyebhyaḥ
Ablative बुद्धीन्द्रियात्
buddhīndriyāt
बुद्धीन्द्रियाभ्याम्
buddhīndriyābhyām
बुद्धीन्द्रियेभ्यः
buddhīndriyebhyaḥ
Genitive बुद्धीन्द्रियस्य
buddhīndriyasya
बुद्धीन्द्रिययोः
buddhīndriyayoḥ
बुद्धीन्द्रियाणाम्
buddhīndriyāṇām
Locative बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रिययोः
buddhīndriyayoḥ
बुद्धीन्द्रियेषु
buddhīndriyeṣu
Notes
  • ¹Vedic